SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१४६॥ ***+N **@****@***+0+→ www.kobatirth.org धीरतया विराजते, कुरूपता शीलतया विराजत । कुभोजनं चोष्णतया विराजते, कुवस्त्रता शुभ्रतया विराजते || १ || पौरजनाचैव विवदन्ते, पूर्वपरिणीतस्त्रियं पुरुषा बहु मन्यन्ते, नवोढाऽपि प्रिया केषाञ्चित्प्रियतरा भवति, लोके यथा क्षीणोऽपि द्वितीयाशशी वन्द्यते तथा पूर्णकलः पूर्णिमाशशाङ्कोननम्यते इति लोकोक्तिंस्मरन्ती गुणावली व्यलपत्, अहो ! खामिनः सुखंमया नासादितम् । प्रेमबुद्धया प्रेमलामेव स पश्यति, श्वश्रूमतिमनुसरन्त्यहं तस्य नयनपट्टिकेव संजाता, अन्यथा यत्र कुक्कुटत्वंप्राप्तं तत्र संस्थितिस्तस्मै कथंरोचते । श्रहन्तु तद्दर्शनाभिलाषुका साश्रुनेत्रा वत्सरसमान्वासरान्निर्गमयामि, निशाऽपि वैरिणीव मे कष्टदायिनी भवति - दन्दह्यते शरीरं मे, विरहानलतापितम् । संयोगेन विना तस्य, स्वामिनो नैव शान्तता ॥ १ ॥ विलपन्त्यां तथा तस्यां कीरस्तत्र समागमत् । मनुष्यवाचा तां सोऽपि, पपृच्छ विनयाञ्चितः || २ || मृगाचि ? केनासि विवाध्यमाना, दीनं मुखं स्वं बहसे कथं वा । मां विद्धि दिव्यं विहगं सुगात्रि ? निवेद्य दुःखं सुखिनी भव त्वम् || ३ || शुकोक्तिमाकर्ण्य चमत्कृता सा, जगाद तं पचिवरं प्रमोदात् । भर्त्तुर्वियोगो मम दैन्यहेतु, - नैतत्समं दुःखमहो ! रमाणाम् ॥ ४ ॥ पुनमें वाचिकं कश्चि-तं प्रापयते जनः । तत्रत्यं न समेत्यत्र तेन दुःखेन दुःखिता ।। ५ ।। केवन्येव विजानाति, वार्तां मे मनसि स्थिताम् । अधिकेन प्रवादेन हताशायाः सृतं मम ।। ६ ।। सप्रमोदंशुकेन भणितम् - मा कुरुष्व मगिन्येतां चिन्तामत्र मयि स्थिते । पत्रं विलिख्य मे देहि, दास्यामि स्वामिने तब || ७ || साथुनेत्राऽपि सा पत्रं, लिखित्वा तमदाच्छुकम् । गृहीतपत्रकः सोऽपि, नभोमार्गेण जग्मिवान् || ८ || आसाद्य विमलां कीरः प्रणम्य चन्द्रभूपतिम् । स्वहस्तेनैव तत्पत्रं प्रादात्स्वहृदयं यथा ॥ ६ ॥ चन्द्रोऽपि तत्समुन्मुत्र्य, वाचयितुं समुद्यतः । आमापुरीस्थिता भार्या, तवैतज्ज्ञापयत्यरम् ॥ १०॥ वियोगार्त्ता विदित्वा मां शीघ्रमागम्यतां For Private And Personal Use Only *•→→****0*••******@******+ Acharya Shri Kassagarsun Gyanmandr चतुर्थोना सेपञ्चमः सर्गः ॥ ॥१४६॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy