SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [अप्रसिद्ध० उपदेशमालाबृहद्वृत्तिः (हेयोपादेया) क्र. २७३,२८९ पृथक् पुस्तकद्वये दर्शिताऽपीयमेकैव ज्ञायते । लेखप्रशस्तिकोंश्च समयस्त्रयोदश-चतुर्दशशताब्दीरूपः परिगण्यतेऽतो लेखनकालोऽप्यस्याः स एवानुमीयते । मूलमात्रेयं धर्मदासगणिगदिता सिद्धर्षिकृत हेयोपादेयसैज्ञकवृत्तिपमन्विता चैषा मुद्रिता । सिद्धर्षिकृतैव केनापि कथानकैयोजिताऽन्यत्र च वर्धमानसूरिकृतित्वेन दर्शिता सैवेयं बृहद्वत्तिः प्रतिभाति । [वृ. सं. १२३८] उपदेशमालावृत्तिः ( दोघट्टी )। रत्नप्रभसूरिः __ क्र. १३४ [P. P. ३।१६५:५।१२३] पूर्ववत् सिद्धर्पिवृत्तिमनुसृत्यास्या अपि विशेषवृत्ते रचनेति तत्प्रान्तप्रेक्षणादवगम्यते । वृत्तिकारोऽयं सुप्रसिद्धस्य वादिदेवसूरेः शिष्यः, येन सं. १२३३ वर्षे प्रा. नेमिनाथचरित्रं प्राणायि । यस्य च प्रतिभापटुत्वपटहरूपा कृती रत्नाकरावतारिका सुप्रसिद्धा । वृ. सं. १२४३ प्रश्नोत्तररत्नमालावृत्तिः । हेमप्रभसूरिः क्र. ९०(१) मूलमात्रेयं विमलसूरिकृता, सं. १४२९ वर्षे देवेन्द्रसूरिविरचितया वृत्या समेता च मुद्रिता । अयं वृत्तिकारश्चन्द्रप्रभसूरिसन्तानीयः, जयसिंहनृपतिसत्कृतधर्मघोषसूरितः सूरिपदं लब्धक्तो यशोघोषसूरेः शिष्यः । हरिपालमन्त्रिविज्ञप्तेश्वास्या रचनेत्यादि स्वयं वृत्तिका प्रान्ते प्रोक्तमेव । भस्या लेखनप्रशस्तिकारो देवमूर्युपाध्यायश्चतुर्दशशताब्दीप्रारम्भे आसीदितीयं कागदपत्रास्मिकाऽपि प्रतिः प्राचीना ज्ञायते । [वि. सं. १२९३] द्वादशकुलकविवरणम् । जिनपालः क्र. २२(१) धर्मोपदेशमयान्येतानि द्वादश कुलकानि जिनवल्लभसूरिणा विरचितानि । येन पिण्डविशुद्धिप्रकरण-सूक्ष्मार्थसिद्धान्तविचारसार(सार्धशतक)-वस्तुविचारसार(षडशीति)-सङ्घपट्टक-ध. मशिक्षा-प्रश्नोत्तरशतक-चित्रकूटीयप्रशस्ति-स्वमाष्टकविचाराजितशान्तिस्तव-भावारिवारणस्तोत्र १ 'हेयोपादेयेत्यादिकैव केनापि कथाभिर्योजिता अं. १५००,९५००।-६० ___ "कृतिरियं जिन-जैमिनि-कणभुक्-सौगतादिदर्शनवेदिनः सकलग्रन्थार्थविनिगु(पु)णस्य श्रीसिद्धार्थमहावर्धमानाचार्यस्य । श्रीसिद्धर्षिकृता वृत्तिः कथानकैोजिता खावबोधार्थम् । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥"-उप० P. २ "विक्रमाद् वसुलोकार्कवर्षे माथे समार्थता । एकादश सहस्राणि मानं सार्धं शतं तथा ॥" --P. P. ३।१६८ 'दोघट्टी उपदेशमालावृत्ती रानप्रभी सं. ११३८ वर्षे असूत्रा १११५०, ससूत्रा ११८२९ ।'-६० ३ "व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि ।"-P. P. ३१६८ ४ "श्रीमत्सूरिजिनेश्वरस्य सुमुनिव्रातप्रभोः साम्प्रतं शीघ्रं चारुमहाप्रबन्धकवितुर्वाक्यात् समारम्भि यत् । तनिष्ठामधुना ययौ गुणनवादित्यप्रमाणे वरे बर्षे भाद्रपदे सिते शुभतरे द्वादश्यहे पावने ॥"-द्वा० कु. पि... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy