SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] व्यव० ३५९ । उइंति-उद्यन्ति, उदयं यान्ति। उत्त० ४८६। उंछविही-कणयाचनवृत्तिः । आव०७०५१ उदओदए- उदितोदयः, सिद्धौ कायोत्सर्गफलमिति उंजणं-अवमं()तुअणं। दशवै० ६९। दृष्टान्ते राजा। आव० ८०० उंजण-उञ्जनम्। उत्सेचनम्। दशवै० २२८, १५४| उइज्जति-उदीर्यन्ते, उद्रेकाऽवस्थां नीयन्ते। आव०५६८। उंजायणा-वासिष्ठगोत्रस्य नामविशेषः। स्था० ३९० उइण्णा-अवतीर्णा। उत्त० ३०० उंजेज्जा-उत्सिञ्चेत्। दशवै. १५४। उइन्न-उदीर्णः-विपाकापन्नः। आचा० १५१। उंडअ-उण्डकः, पिण्डकः। ओघ० २९। उईरयं-उदीरकं-प्रवर्तकम्। प्रश्न० ८६ उंडग-उन्दकम्, स्थण्डिलम्। दशवै. १५६। उईरयइ-उदीरयति-अन्यान् वातान् जलमपि चोत्उंडत्तं-उदवेधः। स्था०५२५१ प्राबल्येन प्रेरयति। जीवा० ३०७। उंडया- ग्रन्थयः। निशी. २४५आ। उउ-उत। निशी. ३४८ अ। ऋतः। भग. १४३। उंडिं- मुद्राम्। व्यव० १६७ आ ऋतुरक्तरूपः, शास्त्रप्रसिद्धो वा। रक्तप्रवृत्तिलक्षणः। उडिका- मुद्रा। बृह. ३३ अ। स्था० ३१३ उंडुअं-उन्दुकम्-स्थानम्। दशवै. १७०| बृह० २०२। उउबद्ध- ऋतुबद्ध उच्यते शीतकाल उष्णकालश्च। ओघ. उंडेरय-वटकाः। आव०६८० ११८ ऋतुबद्धः। आव. १८९। शीतोष्णकालयोः। ओघ. उंदर- उन्दुरः। प्रश्न २०५१ शीतोष्णकालौ मिलितौ चैव भण्यते। ओघ. १३१। उंदु- उन्दु-मुखम्। अनुयो० २९। उउबद्धपीढफलगं- यः पक्षस्याभ्यन्तरे पीठफलकादीनां उंदुर- उन्दुरः-मूषकः। ओघ० १२६। आव० ६४१। उत्त. बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा १०९| निशी० २२ । नित्यावस्तृ-तसंस्तारकः सोऽबद्धपीठफलकः तम्। व्यव० उंदुरुक्कं-मुखेन वृषभादिशब्दकरणम्। अनुयो० २९। १६४ अ। जो य पक्खस्स पीढफलिगादियाण बंधे मोत्तुं उंदोइयाए- अडोलिया, यवनृपतिदुहिता। बृह. १९१। पडिलेहणं ण करेति सो संजओ उउबद्धपीढफलगो अथवा उंबर- उदुम्बरः, बहुबीजकवृक्षविशेषः। प्रज्ञा० ३२। भग० णिच्चथणिय-संथारगो णिच्चत्थरियसंथारगो य ८०३। चतुर्थभवनवासिदेवस्य वृक्षः। स्था० ४८७। उउबद्धपीढफलगो भण्ण-ति। निशी० ९१ अ। उम्बरः। व्यव० ३६२ अ। गिहेलुको। निशी० ३८ आ। उउबद्धोग्गहो- ऋतुबद्धावग्रहः। निशी. २३९ अ। उंबरदत्त-उदुम्बरदत्तः, दुःखविपाके सप्तममध्ययनम्। उउपरियइ-ऋतुपरिवतः-ऋत्वन्तरम्। आचा० ३२७ विपा० ७८ पाटलखण्डनगरे सागरदत्तसार्थवाहसुतः। | उउय-ऋतुजः-कालोचितः। प्रश्न. १६२ विपा०७४। जक्षविशेषः। विपा०७४। उउसंधी- ऋतुसन्धिः -ऋतोः पर्यवसानम्। आचा० ३२७। उंबरमंथु-चूर्णविशेषः। आचा० ३४८१ उऊ-ऋतुः, मासद्वयमानः। भग० २११। ऋतुः। आचा० उंबरवच्चं-उंबरस्स फला जत्थ गिरिउडे उच्चविज्जति तं રરછ| उंबरवच्चं भण्णति। निशी. १९२ आ। उऊसंवच्छरे- ऋतवो-लोकप्रसिद्धा वसन्तादयः तद्व्यवउंबरिय-वृक्षविशेषः। भग० ८०३। हारहेतुः संवत्सरः ऋतुसंवत्सरः, तृतीयप्रमाणसंवत्सरः। उंबरो- उदुम्बरदत्तः, सार्थवाहसुतः, दुःखविपाकानां जम्बू० ४८७ सप्तमम-ध्ययनम्। विपा० ३५) उएट्टे-शिल्पे चतुर्थभेदः। अनुयो० १४९। उ-उपयोगकरणे। आव० ४४९। उकट्टणं- गाढतरम्। निशी० ११५ अ। उअत्तं- उत्तीर्णम्। निशी० ३४५आ। उक्कंचण-उर्ध्वं कंचनमुत्कंचनं-हीणगुणस्य उअरदंते-उदरदान्तः-येन वा तेन वा वृत्तिशीलः। दशवै. गुणोत्कर्षप्रति-पादनम्। उत्कोचा। राज०११५| २३३॥ उक्कंचणदीव-ऊर्ध्वदण्डव्रतः। भग०५४८१ उआहणित्ता-उपाहत्य, समीपमानीय। दशवै० ५९| | उक्कंचणया- उत्कञ्चनता-मुग्धवञ्चनप्रवृत्तस्य मुनि दीपरत्नसागरजी रचित [168] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy