________________
लघुत्तः
शम्दावचंद्रिका । म • ४ । पा • ।
१६७
*रा प्रभाचंद्रस्य॥ २१० ॥ रात्रः कृदंते नाशिष्यगोवत्साहले ॥ २५० ॥ सहस्य धौ मुम् भवति प्रभाचंद्रस्याचार्यस्य मतेन । | सो नास्ति आशिषि अगोवत्सहलेषु परतः । रात्रिचरः । रात्रिचरः । रात्रिमारः । राज्यारः स्वस्ति सह संपाप गुरवखिस्ति राज्ञे सहलोकाय । _ नमोऽन् ।। २५१ । नञः भन् भवति आशिषीति किं ! सछात्रः । अगोवत्सहल इति चौ परतः । अधर्मः । अहिंसा । मस्तेयं । खिस्त्यस्तु सगवे सहगव तुभ्यासवत्साय,सह
अचि ॥ २४२ ॥ नमः मजादा परे । वत्साय तुभ्यं । सहलाय महहलाय तुभ्यं । अन् भवति । अनुपमो निजः । अनंतः म- समानस्य धादिषु।।२५१॥समानस्प सादेशो नादिः । पुनः सूत्र नकारभवणार्थ । भवति धर्मादिषु परेषु । सधर्मा । सपक्षः ।
+क्षेप मिहि ॥ २४३ ॥ नमोऽन् भवति सजातीयः। सरूपः । सस्थानः । सवर्णः ।। क्षेपेऽर्थे मिकि । अपचसि त्वं जास्म । क्षेप इति सवयः । सनामा । सबंधुरित्यादि । किं ! नपचसि छात्र ।
___ सब्रमचारी ॥ २५२ ॥ समानस्य सो *एकादनाऽसौ ॥ २४४ ॥ एकशब्दाद् निपात्यो ब्रह्मचारिणि यौ। समानो अपचारी नमोऽग अन्नौ स्तः पौ परे । एकेन न विंशतिः
सब्रमचारी। एकादविंशतिः । एकान्नविंशतिः । एकाग- *घदृग्राहक्षे ॥२५३॥ समानस्य सो भवति त्रिंशत् । एकानत्रिंशत् ।
घत्वादिषु परतः । सहा । सदृशः । सरक्षः। नगो वाऽजीवे ॥२४५॥ नग इति निपात्यतेऽ
पाहणमुत्तरार्थ। जीवेऽर्थे वा।न गछंतीति नगाः|अगाः वृक्षाःपर्वताः।
। किमिदिमः कीश ॥ २५४ ॥ किमिदमोः वा । अजीव इति किं ! अगः पुत्रः शीतेन । कोश इत्यताबादशौ भवतः चत्वादिषु परतः। __ सहस्य सः खौ ॥ २४६ ॥ सहस्य स कियान । कादृग । कादृशः । कादक्षः । इयान आदेशो भवति घौ । साश्वत्थं । सपलाशं । खा- | इदृक् । ईदृशः । इदृक्षः । विति किं ? सहकृत्वा ।
* प्राः ।। २५५ ।। पूर्वपदस्याथात् त्यदादेवा*ग्रंथांताधिकादृश्ये ॥२४७॥ प्रथान्तेऽधि- कारादेशो भवति षत्वादिषु परतः । अन्याग । केऽदृश्ये च वर्तमानस्य सहस्य सो भवति चौ अन्यादृशः। भन्यादृक्षः । तावान् । तादृग । परतः । ज्योतिषमधीते । सद्रोणा खारी।साग्निः तादृशः । तादृशी । तादृक्षः। यावान् ।यादृग् । कपोतः । सपिशाचा वात्या।
| यादृशः । यादृशी । यादृक्षः । भवाहक । हेकाले ॥ २४८॥ हसे सहस्य सो भवति भवादृशः । त्वादृशः । मादृशः । युष्मादृशः। अकाले । सचकं घहि । सधुरं पाज । अकाल | अस्मादृशः। "इति किं ! सहपूर्वाहं । सहापराचं मुंक्ते। विष्वग्देवस्नेष्टेरयंचौ क्वौ ॥ २५६ ॥
वा नीचः ॥ २४९ ॥ नाचः सहस्य सो विष्वग्देवयोः वेश्च टेरदिरादशो भवत्यंचती व्यंभवति घौ वा । सपुत्रः । सहपुत्रः पिता । ते परतः। विष्वधा । देवद्या । सर्वद्या । सछात्रः । सहछात्रः आगतः। नीच इति किं ? तव्यङ । कद्रयङ् । युष्मद्रयङ । भष्मद्रया।
भवद्रयङ् । देवदीची । सर्वदीची । विष्वगदेव.
२१