SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ૨૦૧ श्लोकार्थ : નિષેઘમાં અને વિધિમાં દોષ હોવાને કારણે દાનાદિની જેમ ભક્તિકર્મમાં ભગવાન મૌન થાય; આ પ્રકારની કુબુદ્ધિવાળાની વાણી, અનભિમત ત્યાગના અનુપસ્થાપનથી અન્યત્ર પ્રતિબંધ હોવાને કારણે, વિફલતા અને દ્વેષોદયના અસંભવથી, પ્રજ્ઞાપ્ય અને વિનયાન્વિત પુરુષવિષયક દુષ્ટ કૃત્યમાં નિષેધની સ્થિતિ હોવાથી પૃષા જ છે. II૨૧ o 'प्रज्ञाप्ये विनयान्विते' अहीं पुरुष शब्द अध्याहार छे. तेथी अर्थ प्रज्ञाप्य भने विनयान्वित पुरुषविषय એ પ્રમાણે કરવો. 'दुष्टे' नहीं विषयार्थ सप्तमी छे, तेथी हुष्ट इत्यभां वो अर्थ २वो. टीका : પ્રતિમાશતક) શ્લોક : ૨૧ 'दानादाविवे 'ति :- दानशीलादिषु श्राद्धस्थानेषु दीयमाने दानादाविव भक्तिकर्मणि - नाट्यजिनार्चादौ, विभुः निषेधे विधौ च दोषादुभयतः पाशरज्जुस्थानीयान्मौनी स्यात् । तथाहिदानादिनिषेधेऽन्तरायभयम्, तद्विधाने च प्राणिवधानुमतिरिति । तत्र साधूनां मौनमेव युक्तम् - जे अदाणं पसंसंति वहमिच्छंति पाणिणं । जे अणं पडिसेहंति, वित्तिच्छेअं करेंति ते । । १ । । दुहओ वि ते ण भासंति, अत्थि वा नत्थि, पुणो । आयं रयस्स हेच्चा णं निव्वाणं पाउणंति ते ।। ( प्र श्रु० अ० ११ गा० २०-२१) इति सूत्रकृद्वचनात्, तथा भक्तिकर्मण्यपि निषेधे भक्तिव्याघातभयम्, विधी च बहुप्राणिव्यापत्तिभयमिति मौनमेवोचितमिति भाव: ।। इति इयं गीः कुधियां - कुबुद्धीनां, मृषैव । कुत: ? दुष्टे = दोषवति निषेधस्थिते:- निषेधव्यवस्थानात् । एतदपि कुतः ? प्रतिबन्धतः प्रतिबन्धः = व्याप्तिः ततः प्रतिबन्धाकारश्चायम् - यद् यत्र येन दोषवद् ज्ञायते, तत्तत्र तेन निषेध्यमिति । निषेधार्थ:पापजनकत्वमनिष्टसाधनत्वं वा । तद् यदि दोषवति न स्यात्, तर्हि स्वप्रवृत्तिव्याघातदण्डेन विपक्षबाधकतर्केण तद्ग्रहः । 'दानशीलादिषु ' अहीं विषयार्थ सप्तमी छे. o भक्तिकर्मणि अहीं पाए। विषयार्थ सप्तमी छे. टीडार्थ : दान . युक्तम् - श्राद्धस्थानीय सेवा छानशीलाहिविषय हीयमान = पाता, धानाहिनी नेम, ભક્તિકર્મવિષયક=નાટ્ય-જિનાર્ચાદિવિષયક, નિષેધમાં અને વિધિમાં ઉભયતઃ પાશરજ્જુસ્થાનીય દોષ
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy