SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रभो ? । त्वदर्शनं विना प्राणा-नैव स्थास्यन्ति मामकाः ॥ ११॥ तथाच-वरमसौ दिवसो न पुनर्निशा, मनु निशैव वर में पुनर्दिनम् । उभयमेतदुपैत्वथवा चयं, प्रियजनेन न यत्र समागमः ॥१२॥ अहमिह स्थितवत्यपि तावकी, त्वमपि तत्र वसमपि मामकः । न तनुसंगम एव सुसंगमो,-हृदयसंगम एव सुसंगमः ॥ १३ ।। बकुलमालिकयापि मया न वै, तनुरभृष्यत तेऽन्तरभीरुणा । तदधुना विधिना कृतमावयो-गिरिदरीनगरीशतमन्तरम् ।। १४ ॥ दहनजा न पृथुदेवधुळथा, विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कवं स्त्रिया, प्रियमपासुमुपासितुसुद्धराः ॥ १५॥ तावन्मानंतदीयं लेख प्रवाच्य तदर्थस्तेन विज्ञातः । अन्यस्तु तदश्रुपातेन विलुप्ताक्षरो लेखो न वाचितस्ततोविज्ञातपत्ररहस्यश्चन्द्रराजोव्यचिन्तयत् । किं करोमि पराधीनोऽ-पृष्टुतो गम्यते कथम् । तत्राऽसहाया भायों मे, वासरान्वाहयेत्कथम् ॥१॥ मामापुरीप्रजाः पाण्याधर्मपत्न्याश्च रक्षणम् । विधातव्यं मया सद्य:-पूर्वोढा मेहिनी हि सा ॥ २॥ एवंचिन्तयतस्तस्य, विषण वीच्य मानसम् । प्रेमला पृच्छति स्वामिन् ?, ब्रूहि निर्वेदकारणम् ॥ ३॥ स्वदेशः सर्यते किंवा, प्रथमा वल्लभा तव । सोराष्ट्रश्च नवीनोयं, वामोरुः किं न रोचते ?॥४॥ स्वामिन् ? गुणावलीकार्य, तदात्रैतां समाह्वय । किङ्करीभूय वर्तिष्ये, तदाज्ञापालिनी सदा ॥५॥ पित्रा दत्तमिदं राज्यं, पालयस्व सुखेन मे । मुखाने पतितं प्रासं, कः पुमांस्त्यक्तुमिच्छति ॥ ६॥ चन्द्रराजस्तांप्रत्याह-आभापुरी चकोराक्षि, विधवा शोभते कथम् । निर्मायकस्य देशस्य, व्यवस्था संभवेत्कुतः॥१॥ प्रत्यन्तभूमिपालाश्च, बीरमत्याऽतिपीडिताः । वरमुत्पादयन्त्युग्रं, प्रजापीडनतत्पराः ॥२॥ अवश्यं शासनीयास्ते, मया तत्र गतेन वै । पत्रमप्यागतं तेषां, तिष्ठाम्यत्र कथं प्रिये ॥३॥ इति भवचः श्रुत्वा, तद्रहस्यं विवेद सा । बुद्धिमन्तो हि जानन्ति, गूढोक्तिमपि सच्चरम् For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy