SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २४ ॥ वशारुधिरमांसास्थिमज्जाशुक्रादिदूषिते । वर्चोगृहसमे गर्भे, कथं तिष्ठति सर्ववित् १ ॥ ६०६ ॥ भद्र ] चिन्तयतामित्थं, पूर्वापरविचारणाम् । त्वदीये वचने भक्तिः, संपन्नाऽस्माकमूर्जिता ॥ ६०७ ॥ आत्मनोऽपि न यः शक्तः, सन्देहव्यपनोदने । उत्तरं स कथं दत्ते, परेषां हेतुवादिनाम् १ ॥ ६०८ ॥ खाभू (स्वमुक्त्वा त्वं ततो गच्छ, जयलाभविभूषणः । मार्गयामो वयं देवं, निरस्ताखिलदूषणम् ॥ ६०९ ॥ जन्ममृत्युजरारोग - क्रोध लोभ भयानकः (न्वितः । पूर्वापरविरोधी नो देवो मृग्यः शिवार्थिभिः ॥ ६१०॥ इत्युक्तः खेचरो विप्रैर्निर्जगाम ततः सुधीः । जिनेन्द्र वचनाम्भोभिर्निर्मलीकृतमानसः ॥ ६११ ॥ उपेत्योपवनं मित्रमवादीदिति खेचरः । देवोऽयं लोकसामान्यं, त्वयाश्रावि विचारितः ॥ ६१२ ॥ इदानीं श्रूयतां मित्र !, कथयाम्यपरं तव । प्रक्रमं संशयध्वान्तविच्छेदनदिवाकरम् ॥ ६१३ ॥ काला मित्र ! वर्त्तन्ते, भारतेऽत्र यथाक्रमम् । स्वखखभावसंपन्नाः, सर्वदा ऋतवो यथा ॥ ६१४ ॥ शलाकाः पुरुषास्तत्र, चतुर्थसमयेऽभवन् । त्रिषष्टिसङ्ख्यया मान्याः, शशाङ्कोज्वलकीर्त्तयः ॥ ६१५ ॥ चक्रिणो द्वादशार्हन्तश्चतुर्विंशतिरीरिताः । यथाक्रमं नवरामकेशवप्रतिकेशवाः ॥ ६१६ ॥ सर्वेऽपि व्यतिक्रान्ताः, क्षोणीमण्डलमण्डनाः । ग्रस्यते यो न कालेन, स भावो नास्ति विष्टपे ॥ ६१७ ॥ विष्णूनां योऽन्तिम विष्णुर्वदेवाङ्गजोऽभवत् । स द्विजैर्गदितो भक्तैः परमेष्ठी निरञ्जनः ॥ ६१८ ॥ परीक्षा. ॥ २४ ॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy