SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १६८ सनातन जनप्रथमालायाँ आत्वं स्यात् । सिषासति । झलीति किं ? जिजनिषते । सिसनिषति । चिखनिषति । ये वा ॥ ४७ ॥ तेषां यकारे कित्यात्वं बा स्यात् । जायते । जन्यते । जाजायते । जंजन्यते । सायते । सन्यते । सासायते । संसम्यते खायते । खन्यते । चास्वायते । चखन्यते । aas || ४८ ॥ तनोतेर्यकि आत्वं वा स्यात् । तायते । तन्यते । सनः तिचि खं च ॥ ४९ ॥ सनः लमाश्च या स्यात् किचि परतः । सतिः सातिः संतिः । अगे || ५० || भगे इत्ययमाधिकारो ज्ञेयः । क्ष्मति - हलो यः । वेविदिता । चेदिता । अग इति किं ? बेभिद्यते । चेतेि 1 / * 1 * भ्रस्जर || ५१ || अस्जे: फेसकारयो - रगेऽर्भवति वा । भूष्टा । भष् । अष्टुं । भर्छु मष्टव्यं । भ्रष्टव्यं । भर्जनं । श्रज्जनं । भर्गः भ्रज्ज: *दरिद्रः स्वं लुङि ।। ५२ ।। दरिद्रातः खं या स्यात लुङि परत: । अदरिद्रात् । अदरिद्रासात् ! अस्सन्ण्ण्ण्वने || ५३ || दरिद्वार ख स्यात् सकारादिसनं वुणं वं अनटं च विहाय दरिद्र्यात् । दरिद्र्यते । अम्सनवुण्व्वने इति किं ? दिदरिद्रासति । दरिद्रायको व्रजति । दरिद्रायकः । इरिद्राणं । सकारादिविशेषणं सनः किं ? दिदरिद्रिषति ज्ञापकमिदमेव दरिद्रातेः सनीविकल्पस्य । [ जैनेंद्र -- दृषयिता । दृषदितुं । दृवचितुं । दृषदितव्यं । चितव्यं । हलो यः ।। ५४ ।। हल: परस्य यकारस्य खं भवत्यगे परतः । बेभिदिता । बेभिदितुं । बेभिदितव्यं । मरीसृजिता । मरीमृजक: । हल इति किं ? कंडूयिता । लोलूयिता । बा क्यः ॥ ५५ ॥ हलः क्यचक्योः खं वा स्यात् भगे परतः । समिधिता । समिध्यिता । समिधितुं । समिध्मितुं । दृषदिता । * अतः ॥ ५६ ॥ अकारांतस्य स्वं भवत्यगे परतः । चिकीर्षिता । चिकीर्षितुं । चिकीर्षि तव्यं । प्रचिकी णेः ॥ ५७ ॥ णेः स्वं भवत्यये परतः । अततक्षत् । कार्यते । कारणं । कारकः । I ते सेटि ॥ ५८ ॥ तसंज्ञके सेटि परे णेः खं भवति अगे परतः । कारितः । कारितवान् । हारितः । हारितवान् । गणितं । लक्षितं । नियमार्थोऽयं योगः त एव सेटि नान्यस्मिन् । कारयिता । हारयिता । *नामंताल्वाय्येनौ ॥ ५९ ॥ भमादिषु परतो णेः खं न स्यात् । कारयांचकार । हारयांचकार । गंडयतः । मंडयंतः । स्पृहयालुः । महयाय्यः । स्तनयित्नुः । गदयित्नुः । ये पूर्वात् ॥ ६० ॥ धिपूर्वादवर्णाद् परस्य णेरयादेशो भवति प्ये परतः प्रकथय । प्रशमय्य । प्रबेभिदय्य । प्य इति किं ? प्रचेभिदितः । धिपूर्वादिति किं ? प्रति पाद्य गतः । वाऽऽपः || ६१ || आपः परस्य णेरय भवति वा प्ये परे । प्रापय्य । प्राप्य । दः ॥ ६२ ॥ क्षेः ये परे दीर्भवति । प्रक्षीय । परिक्षीय । तेऽण्ये || ६३ ॥ अण्यार्थे तसंज्ञे दर्भवति । क्षीणो देवदत्तः । अक्षीणो यज्ञदत्तः । अण्य इति किं ? क्षितमस्य । दैन्याक्रोशे ॥ ६४ ॥ क्षेर्वा दीर्भवति दैन्ये आकोशे च तेऽव्ये परतः । क्षितोऽयं । क्षीणोऽयं । क्षितोऽसि जास्म । क्षीणोऽसि जास्म । *सिस्यसीयुट्तासां को ग्रहाज्हरशी विट् ॥
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy