________________
10
महोपाध्यायमेघविजयगणिकृतं
[नवमः सर्गः जनः सहस्राक्ष इवातिदक्षः शुद्धार्थवृत्त्या शेतकोटिधारी । रुच्यो विराजर्जयवाहिनीनां सुपर्वभिर्यत्र विनोदशाली ॥ १२२ ॥ सहस्रशो यत्र वसन्ति शूराः कलाभृतः सौम्यदशां प्रपन्नाः। मनीषया गौरवमावहन्तः काव्यानुभाव्यक्रिययाऽनुषक्ताः॥१२३ ॥ यद्वाटिकानां परिपाटिकाभिरामोदसारेण वशीकृतानि । सदा रमन्ते मिथुनानि दिव्यान्यामुच्य कल्पद्रुमसौरभाशाम् ॥ १२४ ॥ रम्भागृहाण्यद्भुतसंप्रयोगारम्भाद् विरम्भाधिकरूपसंपत्। कान्तानुरागात् समुपेत्य कान्ता याथार्थ्यमेषां कुरुते द्विधाऽपि ॥ १२५ ॥ जातिः परेषां वपुषाविशेषादामोदमुत्पादयतीति युक्तम् । सुखाय नृणां कचच्छदोऽपि तस्याः प्रसङ्गादिव वाटिकायाम् ॥ १२६ ॥ फुल्लन्महामल्लिविसन्धगन्धाऽऽकृष्टा निकृष्टा अपि भृगराज्यः। उद्भावयन्ते करवाललीलां स्मरस्य नश्यद्विरहातहत्यै ॥ १२७ ॥ गन्धैरनूनैः करुणप्रसूनैराकीर्यमाणोऽनुदिशं परागः।
नरस्य वश्यंकरणं स्मरस्य दीक्षापरीक्षाविधये बभूव ॥ १२८ ।। __15
उन्निद्रपुष्पेक्षणवीक्षणेन व्यामोहयन्तीव लतास्मितास्याः। परिस्फुरत्पल्लवसंज्ञयैवाऽऽजुहोति विश्रान्तिकृते वनान्तः ॥ १२९ ॥ वन्दारुचारुद्युतिदम्पतीनां हासैः परं पावितपुष्पभासा। तद्वक्त्रसौरभ्यभरस्य चौरैर्वातैर्विवृत्ताऽपि लता वृतैव ॥ १३० ॥ जिनार्चनार्थं कुसुमोद्दिधीर्षा हर्षाद् वधूक्षिप्तकरैरजस्रम् । लतानिकुञ्जे मृदुलप्रवालश्रीः शाश्वतीवास्य वनस्य जज्ञे ॥ १३१॥ आरुह्य पुष्पावचयेऽङ्गवर्णसवर्णताऽऽलिङ्गितचम्पकान्तः। गुप्ताऽपि कान्ताऽऽभरणप्रभाभी रराज काचिद् वनदेवतेव ॥ १३२॥ पुष्पाण्यवाकीर्य तरोः शिरस्था बाला खशालान्तरमारुरुक्षुः। मूलस्थितालीस्मितहेतुरासीत् सौभाग्यशोभाऽनुभवस्य लोभात् ॥ १३३ ॥ स्रजामजस्रं रचनेन काचित् साचिव्यमाप वजने वनेऽस्मिन् । प्रियैः प्रियैस्तैर्वचसां प्रयोगैरामोद्यमाना रमणीसमाना ॥ १३४ ॥ हासप्रकाशप्रसरन्महोभिः पुष्पानवाप्तावपि तद्भमेण । व्यापार्यमाणा करमम्बुजाक्षी सखीं परं स्मेरमुखी चकार ॥ १३५ ॥ जिनार्चनाशेषमशेषमन्या प्रसूनवृन्दं निजशेखरेषु । निवेशयन्ती हृदयेश्वराणां विवाहवेलास्मृतिरन्वकार्षीत् ॥ १३६ ॥ [१२२] १ 'शुद्धार्थवृत्त्या' शुद्धाऽनुद्धारतया यथार्थस्य । [१२३] ६ 'काव्यानुभाव्यक्रियया' काव्यैरनुभाव्या या द्रव्यस्य वृत्तिस्तया । २ 'शतकोटिधारी' शतानां कोटिं क्रिया तया युक्ताः । नु वितर्के । काव्याः शुक्राः । धरति, शतकोटिर्वजं वा। ३ 'रुच्यः' स्वामी अभिलषणीयो [१२६] ७'कचच्छदः' "ककचः करपत्रे स्याद् प्रन्थिलावा। ४ 'जयवाहिनी' जयोपलक्षिता वाहिनी सेना वा । ख्यतरावपि" । "च्छदः पये पतत्रे अस्थिपर्णतमालयोः" । ५ 'सुपर्वभिः' देवैः शोभनोत्सवैः ।
क्रकच एव च्छदः पक्षोऽस्येति वर्द्धकिः सूत्रधारः ।
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org