________________
5
महोपाध्यायमेघविजयगणिकृतं
[नवमः सर्गः विशालसाले कपिशीर्षराज्या राज्याश्रयं स्वर्गपतेर्जहास । गर्जन्निवाद्रिनरसिंहनादैस्संतर्जयन् वा कुलशैललक्ष्मीम् ॥ ८८ ॥ कुलाचलैः सप्तभिरस्य शोभा लोलाभिरेकेऽपि मनाग् न धार्या । यस्याभिधारूप विधानिधानं मित्रं पवित्रं सुरशैल एव ॥ ८९ ॥ द्वीपस्य जम्बूपपदस्य राज्यं लघोरपि द्वीपकुले यदस्मात् । सुवर्णशैलादू भरतेऽपि तत्त्वं प्रतीयतां वर्षकुलेऽपि किं नो ॥ ९०॥ परः शतैरुन्नतशृङ्गभागैर्न भोविभागस्य कृतावलम्बः। शिलोचयः स्वामभिधां यथार्थी समर्थयामास सुवर्णधान्ना ॥ ९१ ।। शूरा द्विजेशाः कवयो बुधा वा यत्संनिधाने निवसन्त्यनेके । तन्मङ्गलाऽऽठ्या खलु रत्नसार्नु किं नातिशेतामिदमीयलक्ष्मीः ॥९२ ॥ लघुर्गुरुर्वेति न चिन्तनीयं शंसन्ति सन्तो गुरुतां गुणेन । द्विधा सुवर्णाश्रयणान्महीयानयं विदेहे तु गिरिलंघीयान् ॥ ९३ ॥ विद्याधराणां रमणीभिरद्रिर्धत्ते नितान्तं रमणीयभावम् । मणीभिरुद्भासितदिगविभागे यत्कन्दरे सुन्दरमन्दिरश्रीः॥ ९४ ॥ चैत्यादिवैतं नितमां तमांसि स्पृशन्ति नादि बहिरन्तरे वा। दिवा दिवाकृत्करसंनियुक्तं कान्त्यौषधीनां निशि चानुरक्तम् ॥ ९५॥ व्यालः शृगालं न युवाऽपि बालं प्रहर्तुमीष्टेऽत्र कदापि रुष्टः। जिनेन्द्रबिम्बातिशयाच्छयालु पार्थेऽप्यजं नैव मतङ्गजारिः॥९६ ॥ राशिर्मणीनामिव तोयराशेराकृष्य तुष्यद्भिरकारि देवैः। क्रीडापदं संपदमाश्रितानां समुन्नयन्नेष गिरिगरीयान् ॥ ९७॥ पुरी सुरीणामिव विस्मयेत् का रसाऽऽतुरीभावमिवोनयन्ती । रेजे तदुत्सङ्गापदेऽङ्गनेव जालन्धराऽऽख्यातिधरा धरायाम् ॥ ९८ ॥ यस्यां विहारा विविधोपहारा हारावलीभिर्मणिमौक्तिकानाम् । दिव्याङ्गनानां नवगानशब्दैर्वितेनिरेऽमानविमानलक्ष्मीम् ॥ ९९ ॥ पाश्चालिकानामथ बालिकानां चैत्यस्थचित्रेक्षणविस्मितानाम् । नेत्राम्बुजानामनिमेषवृत्त्या कः श्रद्धधाति स्म न देवलोकम् ॥१०॥ चैत्येषु नित्याऽऽहतपूजनासु हल्लीसकर्या जनरञ्जनाऽऽसीत् । तया दिदृक्षाऽऽगतदेवतानां व्यधायि तादात्म्यनिदानहेतुः॥१०१॥ देवीषु रूपातिशयो न पुण्यं लावण्यमङ्गे कमितुः सुखाय । तवैपरीत्यं भुजगाङ्गनासु वधूजनेऽस्यामुभयी प्रसिद्धिः ॥ १०२॥ कुलाङ्गनानां सकला कलाऽपि वैफल्यमाधास्यत चेजिनानाम् ।। पुरः स्फुरन्नत्तनगानवृत्तौ नैवाभविष्यत् सुरलोकमोहः ॥ १०३ ॥ सौभाग्यशोभाविभवेन यस्यां वधूः सुरीणामवधूतगर्वा । अस्मत्प्रियाणां प्रियताऽत्र माऽभूदितीव नैवाक्षिनिमेषभाजाम् ॥ १०४ ॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org