________________
Shri Mahavir Jain Aradhana Kendra
-***-*****-**-**-******
www.kobatirth.org
पतिरङ्गनानां, वर्षा नदीनामृतुराद तरूणाम् । स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥ ४ ॥ पुराऽपि तेन चितामसह्य पीडामवाप्नुवमधुना तद्वियुक्ता क्षणमपि न स्थास्यामीति प्रेमलाया अभिप्रायंविदित्वा तज्जननी चिन्तयतिस्मपुत्रं जातं वरं मन्ये, गृहस्थाश्रमभूषणम् । दक्षामपि सुतां मन्ये, परगेहविभूषणम् ॥ १ ॥ पुत्रीमन्तः परायचाः, परशुभङ्कराः । पुत्रीणां शतकेनाऽपि स्वगृहं तमसा वृतम् ॥ २ ॥ स्वगृहं भूरिवित्ताढ्यं, जनको निर्धनो भवेत् । तथाऽपि धनमिच्छन्ति पुत्र्यो नेतुं पितुर्गृहात् ||३|| परिणीता सुता स्वीय- भर्त्तारं पश्यति प्रभुम् । पितृपक्षं सुधीः साऽपि मनसाऽपि न चिन्तयेत् ॥ ४ ॥ इति विचिन्तयन्ती राज्ञी निजभर्तृसङ्गमभिलवन्तस्वसुतांविज्ञाय निजपति प्राह-स्वामिन् ! दुहितरं विद्धि, पतिपार्श्वानुसारिणीम् । यौवनं दुर्जरं मन्ये, प्रमदानां पतिं विना ॥ १ ॥ सभार्यः पार्थिवस्तस्यै, दासदासीगणं ददौ । शय्यासनादिरत्नानि वसनाभरणानि च ॥ २ ॥ ततश्चन्द्रनृपो वाजि - रत्नमारुह्य सत्कृतः । तत्रागत्य नृपं नत्वा प्रयाणाज्ञामयाचत ।। ३ ॥ अथविहितशृङ्गारांप्रेमलांशिविकायामुपवेश्य सभार्योमकरध्वजः सविनयंतं जगाद - अद्ययावत्सुतेयं मे, वर्द्धिता कल्पवल्लिवत् । इदानीमर्पयित्वा त्वां निवृत्तोऽस्मि नरेश्वर ! ॥ १ ।। संरक्षणं त्वया चास्या - विधातव्यं चितीश्वर । प्रतिष्ठा प्रमदानां हि, स्वभर्त्तृकरसंस्थिता || २ || मुग्धेयं बालिका गेहान कदापि बहिर्गता । अपराधो भवेत्काऽपि, चन्तब्योऽस्या दयालुना ॥ ३ ॥ सुताया विरोऽसाः, पितॄणां शल्यवत्सदा । अशक्तोऽस्मि निरोद्धुं तां, तथाऽपि पतिसङ्गिनीम् ॥ ४ ॥ इदं राज्यं त्वदायत्तं रक्षितव्यं सदा त्वया । वटशाखेव विस्तारं प्रयातु त्वन्मनोरथः ॥ ५ ॥ दर्शनं सत्वरं देयं पुनरागत्य भूमिप १ । सोढव्या मेऽपराधाश्च, गुणिनो हि दयालवः ।। ६ ।। ततः प्रेमलांसमालिङ्गय तन्माता प्राह--पुत्रि !
२६
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
+K+-*-*-*-+19