SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ शब्दावचा का । • पा. ४ । - शरतुः । विशशरिष । चकरतुः । चकरिय। शवेयुः । शअंथिथ | प्रेयतुः। प्रेयुः । प्रेथिय । बषे राधेः ॥ १२१ ॥ बधेऽर्थे राधेर्लि- जग्रंथतुः । जग्रंथुः । जग्रंथिय ।। अचले स्तः । रेषतः । रेषुः । रेषिष । वथ | *दंभेः ॥ १२६ ॥ दंभे किति लिटवेषले इति कि! भारराषतुः। तः नखं च । देभतुः । देमुः। *न चासदवादे ॥ १२२ ॥ शमददो थे वा ॥१२७॥भेरेचले स्तानसं च मे बादीनां च लिटरेचसे न स्तः । विशशसतुः। परे वा । देभिय । ददंभिभ । विशशमुः। विशशसिथ । दददे । दददाते। परमोमासहन्निशसन्यूषन्दोपन् बददिरे । ववतुः । ववणुः । ववणिय । क्वले। यकन्शकन्नुदन्नासंचाधे ॥ १२८ ॥ बबलाते । ववलिरे । ववसे । ववसाते । बसिरे। पादादीनां पदादयो भवत्यधे सुपि वा । पदा, या भ्रम्बपत्रसजा ॥ १२३ ॥ प्रमादीनां पादेन । दद्रिः। दंतैः । नसा । नासिकया । लिटयेबखे वा स्तः । प्रेमतुः । प्रेमुः । प्रेमिथा मासि । मासे । हदि । हृदये । निशि,निशायां। बप्रमतुः । वप्रमुः । बभ्रमिथ । वेमतुः । वेमुः। बस्ना, असृजा । यूष्णा, यूषेण । दोष्णा, दोषा । बेमिष । बवमतुः । ववमुः । ववमिथ । सतुः । | यक्ना, यकृता । शक्का,शकृता । उद्गा, उदकेन । मुः। सिथ । तत्रसतुः । तत्रसुः । तत्रसिथ। मासनि, आसने । अघ इति किं ! पादः । नेरतुः । जेरुः । जेरिथ । जजरतुः । जजरुः । अनमोलणोऽसौ ॥१२९॥ अनन गर्वणः नजरिथ । अमेरादेशादित्वाद् वमेवदित्वात् त्रसे- तृभावो भवत्यसौ सुपि परे । अर्वतौ । अवतः। रनेकहलत्वात् जूष एपनिर्वृत्ताकारत्वादमा- अर्वत्सु । अनत्र इति किं ! अनर्वाणौ ।। असातेर्विकल्पः । | विति किं ! अर्वा । *फणां ॥ १२४ ॥ फणादीनां सप्तानामे- भस्य ॥ १३० ॥ भस्येत्ययमाधकारो बखे वा स्तः किति लिटि सेटि च परतः। ज्ञेयः आपादपरिसमाप्तः। तत्रैवोदाहरिप्यामः। फेणतुः । फेणुः । फेणिय | पफणतुः । पफणुः।। पादः पद् ॥ १३१ ॥ पादांतस्य भस्य पफणिय । रेजतुः । रेजुः । रोजिथ । रराजतुः। पदादेशो भवति । द्विपदःपश्याद्विपदा । द्विपदी । रराजुः । रराजिथ । भेजे । प्रेजाते । प्रेजिरे ।। त्रिपदः । त्रिपदा । त्रिपदे । त्रिपदी। चतुष्पदः । बनाजे । बभ्राजाते । वनाजिरे । प्रेसे । प्रेसाते। चतुष्पदी । व्याघ्रपदः। व्याघ्रपदी । वैयाप्र सिरे । बासे । बमासाते । बनासिरे । भ्लेसे। पयः । मस्यति किं ! द्विपादौ । द्विपादः। म्लेसाते। भ्लसिरे । बम्लासे । बभ्लासाते। बम्ला- * बसोबस्योश ॥ १३२ ॥ भस्य वसोर्वकासिरे । स्येमतुः । स्येमुः । स्येमिथ । रस्योश भवति । विदुषः पश्य । विदुषा । सस्यमतुः । सस्यमुः । सस्यमिथ । स्वेनतुः। विदुषी । पेचुषः । पेचुषा । पेचुषे । पेचुपी । स्पेनुः। स्वेनिथ । सखनतुःसस्वनुः। सस्वनिय ।। अयुवनमघोनोहति ॥ १३३ ॥ ॥ था मंयिग्रंथेर्नखं च ॥ १२५ ॥ अंषिमंथ्योः । दीनां वस्योग भवति महति परे । शुनः। किति लिटि सेटि च परतःएचखे वा स्त: न ए ।मे। एनी । साना । से। चायतुः । श्रेयुः । श्रेथिय । शा। यूवी स्त्री । मोनः । मोना
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy