________________
बातः]
शम्दार्णवचाद्रका | म. ४ | पा० ४ ।
ल्य
र्यपस्वत्कमचमयम इति किं ! परिस्खादयति । णो परतः । ज्वलयति । ज्यालयति । बलयति, परिस्खादं । परिस्खादं परिस्खादं । पर्यस्खादि ।। हालयतिमलयति, झालयतिानमयति, नामयति । भपस्वादयति । अपस्वादमपस्खादं । अपा- ग्लपयति, ग्लापयति । स्नपयति, स्नापयति । स्खादि । कामयते । कामं कामं । अकामि । वनयति, वानयति । चमयति, चामयति।अगेरिति भाचामयति । आचाममाचामं । आचामि । मा- किं ? प्रज्वालयति । प्रग्लापयति । प्रक्षापयति । मामयति । आयाममायाम । आयामि । पर्यपपूर्व खचि ॥९६॥ खचि परे णौ पो भवत्युकः । इति किं ! स्खदयति ।
युगंधरः । वसुंधरा । पुरंदरः। *शमोऽदर्शे ॥ ९१॥ शमः प्रो भवत्यदर्शेर्थे हादस्ते ॥ ९७ ॥ हादः प्रादेशो. भवति. णो अमन्योस्तु दीर्वा । शमयति रागं । शमंशमी तसंज्ञके परे । प्रहन्नः । प्रहन्नवान् । त इति शामंशामं । अशमि । अशामि । अदर्श इति किं ? प्रहादयति ।। किं ! निशामयति रूपं ।
xक्त्योः ॥९८ ।। क्तिचक्त्योः परतः रहा। *यमोऽपरिवेषे खार्थे च ॥ ९२ ॥ यमेर- पो भवति । प्रल्हात्तिः । परिवषेऽर्थे स्वार्थे च णौ प्रो भवत्यमञ्योस्तु दीर्वा! | *छादेर्पाद्वयादिगेः ॥९९॥ छादेरुका प्रो यमयति । यमं यमं । याम यामं । अयमि । भवति घत्ये परे दयादिगीन् विहाय । छदः । भयामि । अपरिवेषे इति किं ? यामयत्यतिथीन। प्रच्छदः । उरश्छदः । शिरश्छदः । तनुच्छदः । णावित्येवास्य सिद्ध स्वार्थे चेति वचनं ज्ञापक- भट्यादिगरिति किं समुपच्छादः समुपाभिच्छादः । मन्येषां स्वाथै णिचि प्रो न भवतीति । स्यमै |
*मन्क्यौ ॥१००॥ छादेः पो भवति मन्को वितर्के--स्यामयते ।
च परतः । छदः । प्रच्छन् । उपच्छद् । *मारणतोषणनिशाने शश्च ॥ ९३ ॥ *मसहार्दिः ॥१०१॥ मलंतात् होम्योत्तमारणादिप्वर्थेषु जानाते: स्वार्थे च णौ परतः रस्य हर्द्धिर्भवति । विद्धि। छिद्धि । जुहुधि । मो भवत्यमञ्योस्तु दीर्वा । संज्ञपयति मृगान | मलहोरिति किं ! याहि । व्याधः । ज्ञपयति गुरुं शिष्यः । ज्ञपयति बेरुप ॥१०२॥ परम्य तस्योप भवति । शरान् । तीक्ष्णीकरोति । स्वार्थे चेति समु- भचायि | भस्तावि । भकारि । चयार्थश्चशब्दः।
मतो हे॥१०३।।अकारांतात्परस्य हेरुम्भ* चहः शान्ये ॥ ९४ ॥ चहः शाव्येऽथें । बति । भव । दीव्य । कृष । अत इति किं ! स्वार्थे णौ प्रादेशो भवत्यमञ्योस्तु दीर्वा । चह- स्तुहि । पाहि । हेरिति किं ! नीवतात् त्वं । यति। चहं चहं । चाहं चाहं । अचहि । भचाहि। *उतोऽस्फात् ॥ १०४ ॥ अस्फास्परो या शाव्य इति किं ! चहं चहं । अचहि । कथा- | उकारातस्त्यः तदंताद्धरुप भवति। सुनु । चिनु । दिष्वंतर्गतत्वादेव चहयतीति सिद्ध पचनं तु कुरु । उत इति किं ! जानीहि । भस्फादिति दीत्वार्थ।
कि! मणुहि । प्राप्नुहि । ___ *चागे लहलमलनमालानापनुनमा वाम्बो खं ॥१०५॥ अस्फादुतः सं या ॥९५ ॥ ज्वलादीनामगिपूर्वाणां मोबस्यात् स्यात् मकारयकारयोः परता । मुन्मा,