Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 16
________________ श्लोक : अन्ने वि पुहइवइणो, उसहस्स पउप्पए असंखिजा । जाव जियसत्तुराया, अजियजिणपिया समुप्पन्नो ॥७॥ श्लोक : उज्झित्तु रजलच्छिं, पव्वइया के वि सिवपुरं पत्ता । सव्वट्ठविमाणवरे, अवरे ते वंदिमो सव्वे ॥८॥ टीका : अन्येऽपि अपरेऽपि पृथिवीपतयो राजानः, ऋषभस्य पदोत्पदे अन्वयेऽसंख्येया यावज्जितशत्रुराजा अजितजिनपिता समुत्पन्न स्तावत् ॥७॥ टीका : उज्झित्वा राज्यलक्ष्मी प्रव्रजिताः । तेषां राजर्षीणां मध्यात् केऽपि शिवपुरं प्राप्ताः । सर्वार्थप्रस्तटवरे द्वाषष्टितमे पञ्चो( पञ्चमानु) त्तरविमान-रूपेऽपरे प्राप्तास्तान् सर्वान् वन्दामहे ॥८॥ ગાથાર્થ : શ્રી ઋષભદેવ પ્રભુના વંશમાં (પાટપરંપરામાં) શ્રી અજિતનાથ પ્રભુના પિતા જિતશત્રુરાજા થયા ત્યાં સુધીમાં જે અસંખ્ય રાજાઓ થયા તે બધા રાજાઓએ રાજ્યલક્ષ્મીને છોડીને દીક્ષા લીધી હતી, તેમાંથી કેટલાય મોક્ષને પામ્યા અને કેટલાક વૈમાનિક દેવલોકના બાસઠમા પ્રતરમાં-સર્વાર્થસિદ્ધવિમાનમાં गया, ते षिमाने अमेपंहन। उसे छीओ. (७-८) श्लोक : तणमिव भरहपहुत्तं, चइत्तु नरवइसहस्सपरियरिए । निक्खंते नरनाहे, नमामि नव सगरपामुक्खे ॥९॥ टीका : तृणमिव यथा तृणं निस्सारत्वात् त्यजतां सुकरं तथा भरतक्षेत्र प्रभुत्वं त्यक्त्वा नृपतिसहस्रपरिकरितान् निष्क्रान्तान् गृहीतव्रतान् [ नरनाथान्] नमस्करोमि नवसंख्यान् सगरप्रमुखान् चक्रवर्तिनो यतो भरतः पूर्वं भणितः । सुभूमब्रह्मदत्तौ सप्तमं नरकं गतौ शेषान्नवैव नमस्कारार्हान् ॥९॥ - स्तवप्रकरणम्॥ 1 ५

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114