Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
ચારિત્ર સ્વીકાર્યું. સારી રીતે ચારિત્ર પાળી કેવળી થઈને भोपहने प्राप्त ऽर्यु. (तमने वहुँ छु.) (८७)
श्लोक : जयघोसेणं पडिबोहिऊण, पव्वाविओ विजयघोसो ।
कासवगुत्ता ते दो वि, समणसीहा गया सिद्धिं ॥१८॥ टीका : जयघोषेण प्रतिबोध्य विजयघोषः प्रवाजितः । तौ द्वावपि श्रमणसिंहौ
काश्यपगोत्रौ सिद्धिं गतौ । कथा : वाराणस्यां पुर्यां जयघोषो विजयघोषो भ्रातरौ विप्रावभूताम्, जयघोषो
अन्यदा गङ्गायां स्नात्वा निर्गतो भेकं सर्पण, सर्पमपि च वनोतुना ग्रस्तं वीक्ष्य, ‘धिक् संसारं यो यस्य प्रभवति स तं ग्रसते' इति विरक्तः प्रबुद्धो गुरुपार्श्वे प्राव्राजीत् । ततो ग्रामानुग्रामं विहरन् पुनः वाराणस्यां मनोरमोद्याने समेतो मासक्षपणं कृत्वा पारणे अनुजविजयघोष-विप्रारब्धयज्ञस्थाने भिक्षार्थं गतः । सन्त्यनेके विप्राः, याजकेनोचे-भो ! वयं वेदविदां धर्मिणां सुपात्राणां स्वपरतारकाणां ब्राह्मणानां भिक्षां दद्मः । व्रजान्यत्र त्वम्, [मुनिनोक्तम्] यत् पूर्वे भो ! वेदाः के कथ्यन्ते ? धर्मश्च कः ? सुपात्राणि कानि ? स्वपरतारकत्वं च कथं स्यात् ? तत्त्वं वद । याजकोऽज्ञकत्वात् विजयघोषो न वक्ति। ततः सम्यगेतत्स्वरूपमुक्त्वा प्रतिबोध्य स
प्रवाजितः, तेन सन्देहच्छेदादनु ज्ञातः मम भ्रातेतरः ॥९८॥ ગાથાર્થ : જયઘોષ મુનિએવિજયઘોષને પ્રતિબોધ પમાડીને દીક્ષા આપી.
તે બન્ને શ્રેષ્ઠ શ્રમણો મોક્ષગામી થયાં. તેઓની કથા આ प्रमाणे - વારાણસીનગરીમાં બ્રાહ્મણકુળમાં જન્મેલા કાશ્યપગોત્રવાળા જયઘોષ અને વિજયઘોષ બે ભાઈઓ હતાં. જયઘોષ એકવાર
E0
R RRRRRRRIAN
॥ श्रीऋषिमण्डल

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114