Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 53
________________ श्लोक : विप्परिवडियविभंगो, संबुद्धो वीरनाहवयणेणं । · सिवरायरिसी एक्कारसंगवी जयउ सिद्धिगओ ॥६३॥ टीका : विप्रतिपतितविभङ्गः श्रीवीरनाथवचनेन सम्बुद्धः शिवराजर्षिः एका दशाङ्गवित् सिद्धिं गतः । येन परदर्शनधर्मे स्थितेन विभङ्गज्ञानतः सप्तद्वीपवती पृथ्वी दृष्टा । नातः परं ज्ञानशक्तिः । एष स शिवराजर्षिः श्रीवीरेण प्रतिबोधितो जैनदीक्षामग्रहीत् । विभङ्गज्ञानं सम्यक्त्वारो पादवधिज्ञानं जातं अत एव विशेषेण प्रतिपतितविभङ्गः ॥६३॥ ગાથાર્થ : પરદર્શનમાં રહેલા જેઓએ વિર્ભાગજ્ઞાનથી સાત દ્વીપવાળી પૃથ્વીને જોઈ હતી. કેમકે તેથી અધિક જ્ઞાનની શક્તિ ન હતી. તે શિવરાજર્ષિ શ્રી વીરપ્રભુના વચનથી બોધ પામ્યા અને પરમાત્માના ચરણકમલમાં દીક્ષા ગ્રહણ કરી અગીયારસંગના ધારક થયા અને મુક્તિને પામ્યાં. સમ્યક્ત્વના પ્રાપ્ત થવાથી વિર્ભાગજ્ઞાનીમાંથી અવધિજ્ઞાની जनेता ते. शिव२।४र्षि ४य पामे छे. (63) श्लोक : चउसट्टिकरिसहस्सा, चउसट्ठिसअट्ठदंतअट्ठसिरा । दंते य एगमेगे, पुक्खरिणीओ य अट्ठ ॥६४॥ अट्ठट्ठ लक्खपत्ताई, तासु पउमाई हुंति पत्तेयं । पत्ते पत्ते बत्तीस-बद्धनाडयविही दिव्वो ॥६५॥ एगेग कण्णियाए, पासायवडिंसओ य पइपउमं । अग्गमहिसीहि सद्धिं, उवगिजंते तहिं सक्के ॥६६॥ एयारिसइड्डीए, विलग्गमेरावणम्मि दट्ट हरिं । राया दसन्नभद्दो, निक्खंतो पुण्णसपइण्णो ॥६७॥ ४२ ॥ श्रीऋषिमण्डल

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114