Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 82
________________ टीका : माता सुनन्दा तया समन्वितः सहितः प्रव्रजित: वीरपादमूले अभयकुमारमुनिर्विजयवरविमानं प्राप्तः ॥ ११८ ॥ ગાથાર્થ : માતા સુનંદા સાથે શ્રી વીરપ્રભુના ચરણકમળમાં દીક્ષા ગ્રહણ કરીને શ્રી અભયકુમારમુનિ શ્રેષ્ઠ એવા विश्यविमानमां (अनुत्तर विमान) गया. ( ११८ ) श्लोक : रायवरकन्नगाओ, अवगण्णिय अट्ठ गहियपव्वज्जो । पुव्वभवकहणपुव्वं, वीरेण थिरीकओ धम्मे ॥११९ ॥ भिक्खुपडिमाउ बारस, काउं गुणरयणवच्छरं च तवो । पत्तो मेघकुमारो, विजए इक्कारसंगधरो ॥१२०॥ टीका : राजवरकन्यका महानरेन्द्रदुहितरः [ता: ] अवगणय्य परित्यज्य अष्टसंख्या गृहीतप्रव्रज्य उपाश्रयद्वारदेशपर्यन्तलब्धसंस्तारकः प्रविशन्निः सरन्मुनिजनचरणसंघट्टजातचित्तविप्लुतिर्भग्नव्रतपरिणाम: पूर्वभवकथनपूर्वं पश्चाद् भवनिर्वेदनपुरस्सरं श्रीवीरेण स्थिरीकृतो निश्चलीकृतो धर्मे इत्यर्थः । भिक्षुप्रतिमाः साधुप्रतिमा द्वादश मासिक्यादिका एकरात्रिकी - पर्यवसानाः स्पृष्ट्वा आसेव्य तथा गुणरत्नसंवत्सरं तपश्च स्पृष्ट्वा पर्यन्ते चाराधनां विधाय एकादशाङ्गवेदी मेघकुमारमहर्षिर्विजयेऽनुत्तरविमाने प्राप्तो महाविदेहे सेत्स्यति ॥११९-१२०॥ મેઘકુમારનું વૃત્તાંત કહેવાય છે ગાથાર્થ : મેઘકુમારે શ્રેષ્ઠ એવી આઠ રાજકન્યાઓને છોડીને દીક્ષા ગ્રહણ કર્યા બાદ ઉપાશ્રયના દરવાજામાં સંથારો હોવાથી આવતા-જતા મુનિઓના પગની રજ પડવા વગેરેથી ઉત્પન્ન स्तवप्रकरणम्॥ ૭૧

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114