Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 113
________________ श्लोक : जो पढइ गुणइ निसुणइ, इणमो गुणसंथवं महरिसीणं । सिरिधम्मघोसमणहं, काउं सो लहड़ सिद्धिसुहं ॥ १६२ ॥ टीका : इमं महर्षीणां गुणसंस्तवं यः पठति गुणयति निशृणोति स श्रीधर्म्मघोषमनघं कृत्वा श्रीधर्म्मस्य घोषं अनघं उद्घोषणां निष्पापां कृत्वा यद्वा श्रीधर्म्मघोष (षं) गुरुं कृत्वा [ स ] सिद्धिसुखं लभते ॥१६२॥ ગાથાર્થ : મહાપુરુષોના આ ગુણસંસ્તવને જે ભણે છે, ભાવના ભાવે છે, સાંભળે છે તે નિષ્પાપ એવી ધર્મની ઉદ્ઘોષણાને કરીને અથવા તો ધર્મઘોષસૂરિને ગુરુ કરીને - ગુરુરૂપે માનીને मोक्षसुखने प्राप्त हुरे छे. (१६२ ) १०२ इति श्रीऋषिमण्डलस्तवावचूरिः समाप्ता (हुल गाथा २१७ ) ॥ श्रीऋषिमण्डल

Loading...

Page Navigation
1 ... 111 112 113 114