Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 26
________________ કુળમાં આવ્યા હતાં તે દેવકીના પુત્ર એવા ગજસુકુમાલ भुनिने हुं नमा२ धुं. (५० ५) श्लोक : जो वासुदेवपुरओ, पसंसिओ दुक्करं करेइ त्ति । सिरिनेमिजिणवरेणं, तं ढंढणरिसिं नमसामि ॥२९॥ टीका : यो वासुदेवपुरतः श्लाघितः दुष्करं करोतीति श्रीनेमिजिनवरेन्द्रेण (वरेण) तं ढण्ढणर्षि नमस्करोमि ॥२९॥ . ગાથાર્થ : શ્રી નેમિપ્રભુએ કૃષ્ણમહારાજા સમક્ષ “આ મહાત્મા દુષ્કર આરાધના કરે છે એ પ્રમાણે જેઓની પ્રશંસા કરી હતી, ते श्री ढंदमुनिने नभ७।२ ॐ धुं. (२८) श्लोक : इब्भकुलबालियाओ, सुपरिचत्ताओ जेण बत्तीसं । जस्स य निक्खमणमहं, दसारकुलनंदणो कासी ॥३०॥ जो पुरिससहस्सजुओ, पव्वइओ नेमिपायमूलम्मि । सो थावच्चापुत्तो, चउदसपुव्वी सिवं पत्तो ॥३१॥ टीका : इभ्यकुलानां बालिका इभ्य[कुल]बालिकाः सुष्टु अतिशयेन परित्यक्ताः सुपरित्यक्ताः येन द्वात्रिंशत्संख्याः । यस्य च निष्क्रमणमहोत्सवं दशारकुलनन्दनो वासुदेवोऽकार्षीत् यः पुरुषसहस्रेण युतो युक्तः प्रव्रजितो नेमिजिनपादमूले स थावच्चासार्थवाहीपुत्रश्चतुर्दशपूर्वी गतः सिद्धिम् ॥३०-३१॥ ગાથાર્થ : શ્રેષ્ઠીઓના કુળમાં જન્મેલી એવી ૩૨ પત્નીઓનો જેમણે ત્યાગ કર્યો હતો, જેમનો દીક્ષાનો મહોત્સવ શ્રીકૃષ્ણ - स्तवप्रकरणम्॥ १५

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114