Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
नास्ति कोऽपि, अमुकं प्रागुत्पन्नं अमुकं पश्चादुत्पन्नमिति विचारणा
शाश्वतपदार्थानां न विद्यते इति श्रीवीरोऽकथयत् तस्य ॥१११ ॥ ગાથાર્થ : અન્યધર્મી એવા રોહક શ્રી વીરપ્રભુ કેવળજ્ઞાની-સર્વજ્ઞ છે
એમ જાણીને પ્રભુને - “પહેલા લોક થયો કે અલોક? વગેરે परे प्रश्नो पूश्यi, त्यारे प्रमुझे - 'हे रोड ! शाश्वत ભાવોનો કોઈ અનુક્રમ હોતો નથી. અમુક પહેલા પેદા થયું, અમુક પછી પેદા થયું એવું શાશ્વત પદાર્થોમાં હોતું નથી.” मे प्रभारी प्रभुमे रोने j. (१११)
श्लोक : संते व असंते वा, लोए इच्चाइ पिंगलगमुणिणा ।
पुट्ठो निव्वागरणो, वीरसयासम्मि पव्वइओ ॥११२॥ एक्कारसंगधारी, गोयमसामिस्स पुव्वसंगइओ । बारसवासे बारस, पडिमाओ तवं च गुणरयणं ॥११३॥ "फासित्तु अच्चुए, जो मासं पाउवगमेण संपत्तो ।
सिज्झिस्सई य विदेहे, तं खंदयमुणिवरं वंदे ॥११४॥ टीका : तावता तत्रस्थेन पिङ्गलकमुनिना पृष्टः । हे ! रोहक ! (स्कन्दक!)
अहं प्राक् पृच्छामि वद ? अयं लोकः सान्तो अन्तसहितो वा अनन्तो अन्तरहितः, अपिशब्दात् (आदिशब्दात्) सादिर्वा वद यत्सत्यं इति पृष्टो रोहको (स्कन्दको) निर्व्याकरणो निरुत्तरो जातः सन् प्रतिबुद्धः श्रीवीरसकाशे प्रव्रजितः । इच्चाइ' इत्यादि । एकादशाङ्गधारी श्रीगौतमस्वामिनः पूर्वसङ्गतिकः स्कन्दकनामा मुनिः [द्वादशवर्षेः] द्वादशप्रतिमा गुणरत्नसंवत्सरतपश्च स्पृष्ट्वा कृत्वा मासिकपादोपगमनेन अच्युतदेवलोके प्राप्तः । ततो विदेहेषु सेत्स्यति । तं स्कन्दकमुनिवरं वन्दे ॥११२-११४॥
६८
SSA ॥ श्रीऋषिमण्डल
-
~

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114