Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
श्लोक : सड्डाण गंतिभंडग-पमुहे दिटुंतए गर्मितस्स ।
मंगुस्स न किइकम्मं न य वीसुं धिप्पए किंचि ॥१४५॥ टीका : मङ्गुसूरेः किञ्चित् विष्वक् न गृह्यते कृतकर्मापि न क्रियते स
क्षमदेहत्वात् न कारयति । कथम्भूतस्य ? श्राद्धानां गन्त्रीभण्डकप्रमुखान् दृष्टान्तान् गमयतः । यथा सुदृढा गन्त्री सुदृढं भाजनमपि विशेषसंस्कारं
विनापि चलति अढा न ॥१४५ ॥ ગાથાર્થ : મંગુસૂરિ માટે કાંઈ પણ જુદું ગ્રહણ કરાતું નથી, કેમકે તે
સક્ષમ દેહવાળા હોવાથી કરાવતા નથી. (કારણ કે, તેઓ ગૃહસ્થના ગાડું-વાસણ વગેરે દષ્ટાંતોને અનુસરતા તેઓ સેવા કરાવતાં નથી. કારણ કે જેમ મજબૂત ગાડું તથા મજબૂત વાસણ વિશેષ સંસ્કરણ વગર પણ ચાલે, પણ न५j डोय ते न या. (१४५)
श्लोक : जाइसरे सीहगिरी, वरसीसा आसि जस्सिमे चउरो ।
धणगिरी थेरे समिए, वयरे तह अरिहदिन्ने य ॥१४६॥ टीका : जातिस्मरः सिंहगिरिसूरिः, यस्य इमे चत्वारो वरशिष्याः आसन् ।
प्रथमो धनगिरिः, द्वितीयः स्थविरः समितः, तृतीयो वज्रः चतुर्थस्तथा
अर्हदृत्तश्च ॥१४६॥ ગાથાર્થ : સિંહગિરિસૂરિજી જાતિસ્મરણ જ્ઞાની હતાં. એમના ચાર
ઉત્તમ શિષ્યો હતાં. પહેલા ધનગિરિ, બીજા સ્થવિરસમિત, त्री स्वामी भने योथा महत्त. (१४६)
श्लोक : सुमिणे पीओ पयपुण्ण-पडिग्गहो जस्स हरिकिसोरेणं ।
सिरिवयरसमागमणे, तं वंदे भद्दगुत्तगुरुं ॥१४७॥ व स्तवप्रकरणम्॥
स्तवप्रकरणम्॥
૯૧

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114