Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
श्लोक : सद्धिं वाससयाई जेण छटेण भाविओ अप्पा ।
बहुविहलद्धिसमिद्धं विण्डं वंदामि अणगारं ॥प्र०४॥ टीका : षष्टिः वर्षाणां शतानि षट्सहस्राणीतियावत् येन षष्ठेनोपवासद्वयेन
भावित आत्मा जीवोऽभूत् । बहुविधाभिः अनेकाभिलब्धिभिः
वैक्रियादिभिः समृद्धं दीप्तं विष्णुं वन्दामि स्तवीमि अनगारम् ॥४॥ ગાથાર્થ : છ હજાર વર્ષ સુધી જેમણે છઠ્ઠ તપ વડે આત્માને ભાવિત
કર્યો હતો તે અનેક પ્રકારની લબ્ધિઓથી સમૃદ્ધ એવા શ્રી વિષ્ણુકુમારમુનિને હું વંદન કરું છું. (પ્ર) ૪)
श्लोक : जो तित्थस्स पभावणमकासि वेउव्विदेहलद्धीए ।
तं विण्डं गयतिण्हं नमामि पत्तं सिवपुरम्मि ॥१८॥ टीका : यस्तीर्थस्य प्रभावनामकार्षीत् वैक्रियदेहलब्धितः, तं विष्णुकुमारं
गततृष्णं गतसंसाराभिलाषं नमामि प्राप्तं शिवपुरं मुक्तिपुरीम् ॥१८॥ ગાથાર્થ : વૈક્રિયલબ્ધિ વડે જેમણે શાસનની પ્રભાવના કરી હતી તે
સાંસારિક ઈચ્છારહિત અને મુક્તિપુરીને પામેલા શ્રી વિષ્ણુકુમારમુનિને હું નમસ્કાર કરું છું. (૧૮)
श्लोक : एगूणे पंचसए खंदगसीसाण कुंभकारकडे ।
पालयकयउवसग्गे पत्ते पणमामि अपवग्गे ॥१९॥ टीका : एकोनान् पञ्चशतान् स्कन्दकाचार्यशिष्याणां कुम्भकारकटे नगरे
पालकामात्यकृतोपसर्गान् अपवर्ग मोक्षं प्राप्तान् प्रणमामि ॥१९॥
१०ERSSSSSSN ॥ श्रीऋषिमण्डल

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114