Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
टीका : पद्मगुल्मविमाने चत्त्वारि पल्योपमानि भोगान् भुक्त्वा षडपि पूर्ववयस्या
इषुकारे पुरे समुत्पन्नाः । इषुकारः पृथ्वीपतिः देवी कमलावती च तस्यैव, भृगुनामा[च] पुरोहितः तस्य जसा नाम प्रवरा भार्या, द्वौ च पुरोहितसुतौ । तेषां तौ बोधिकारणं जातं(जातौ) अतः सर्वे प्रव्रजिताः
प्राप्ता अजरामरं स्थानम् ॥९२-९४॥ ગાથાર્થ : પદ્મગુલ્મ વિમાનમાં ચાર પલ્યોપમ સુધી ભોગ સુખો ભોગવી
છએ પૂર્વ ભવના) મિત્રો ઈષકારનગરમાં ઉત્પન્ન થયાં. તે છ - ઈષકાર રાજા, તેની રાણી કમલાવતી, ભૃગુ નામનો પુરોહિત, તેની ઉત્તમ એવી જસા નામે પત્ની હતી તે અને તેના બે પુત્રો, આ પુરોહિતના પુત્રો ચારેયના પ્રતિબોધમાં ' નિમિત્ત બન્યાં અને તે છએ દીક્ષા લઈ સિદ્ધિપદને પામ્યાં. - (भने हन) (८२-८४)
श्लोक : खत्तियमुणिणा कहियाइं जस्स चत्तारि समवसरणाई ।
तह पुव्वपुरिसचरियाई संजओ सो गओ सिद्धिं ॥१५॥ टीका : काम्पील्यपुरे संजयो राजा आखेटके निर्गतः केसरोद्याने त्रस्तं
स्वाध्यायध्यायिनोऽनगारस्य पार्श्वे गतं मृगं अवधीत् । ततो राजा तत्रागत्य मृगं हतं पार्श्वे च मुनिं दृष्ट्वा अचिन्तयत् अहो ! मया मुनिरयं मनाक् हतः ततोऽश्वादुत्तीर्य साधुमवन्दत । साधौ अब्रुवति शापभीतोऽवदत्-अहं संजयो राजा मया अपराधः कृतः क्षमस्व अभयं देहि । ततः साधुरवादीत् तव अभयमेव परं त्वं जीवानामभयं देहि । ततो धर्मं श्रुत्वा राज्यं त्यक्त्वा गर्दभालिगुरोः पार्श्वे दीक्षां जग्राह । इतश्च ब्रह्मलोके महाप्राणतविमानतश्चयुत्वा क्षत्रियकुले जातेन जाति स्मृत्वा प्रव्रज्य विहरता क्षत्रियमुनिना यस्य संजयस्य पुरतः
SEARRIAN ॥ श्रीऋषिमण्डल

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114