Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
श्लोक : भोगेसु अरज्जंतो, धम्मं सोऊण वद्धमाणस्स ।
सो समणो पव्वइओ, सुपइट्ठरिसिं नम॑सामि ॥ प्र० १५ ॥ श्लोक : जो वागरिओ वीरेण, सिंहनिक्कीलिए तवोकम्मे । ओसप्पिणीए भरहे, अपच्छिमो स त्ति तं वन्दे ॥ प्र० १६ ॥ टीका : भोगेषु शब्दादिषु अरज्यन् रागमकुर्वन् धर्मं श्रुतचारित्ररूपं श्रुत्वा वर्द्धमानस्वामिनोऽन्तिके स श्रमणः प्रव्रजितः तं सुप्रतिष्ठर्षिं नम॑सामिनमस्यामि ॥
यःसुप्रतिष्ठर्षिःव्याकृत:व्याख्यातः वीरेणसिंहनिष्क्रीडिताख्येतपःकर्मणि अवसर्पिण्यां भरतक्षेत्रे अन्तिम एष इति, तं वन्दे ॥१५-१६॥ ગાથાર્થ : શબ્દાદિ પાંચેય પ્રકારના ભોગસુખોમાં રાગ ન ધરનારા અને શ્રી વીરપ્રભુ પાસે ધર્મ સાંભળી દીક્ષા સ્વીકારનારા તેમજ શ્રી વી૨૫રમાત્માએ જેમને આ ભરતક્ષેત્રમાં અને આ અવસર્પિણીમાં સિંહનિષ્ક્રીડિત નામના તપ કરનારામાં છેલ્લા કહ્યાં છે તે સુપ્રતિષ્ઠઋષિને હું વંદન કરું છું. (પ્ર૦ ૧૫-૧૬) श्लोक : धण - कणय - रयणपउरो, जेणं संसारवासभीएणं ।
मुको कुडुंबवासो, तं सिरसा सुव्वयं वंदे ॥ प्र० १७ ॥ टीका : धनं-द्रम्मादि, कनकं-काञ्चनं, रत्नानि - कर्केतनादीनि, तैः प्रचुरः, कुटुम्बे वासः कुटुम्बवासः येन संसारवासभीतेन मुक्तः त्यक्तः तं सुव्रतर्षिं शिरसा मस्तकेन वन्दे ॥१७॥
ગાથાર્થ : ધન-સોનું-કર્કેતનાદિ રત્નો વગેરેથી ભર્યો ભર્યો ગૃહવાસ
३८
॥ श्रीऋषिमण्डल

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114