Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti

View full book text
Previous | Next

Page 51
________________ टीका : षष्मासान् यावत् षष्ठेन तपसा लोकानामाक्रोशताडनादीनि सहित्वा अर्जुनो नाम आरामिकः कर्माणि क्षिप्त्वा (क्षपयित्वा) परिनिर्वृतः [मुक्तिं गतः] माली मालाकारः ॥१८॥ ગાથાર્થ : છ મહિના સુધી છઠ્ઠ કરવા પૂર્વક જેઓએ લોકોના આક્રોશ તાડન વગેરે સહન કર્યા તે અર્જુનમાલી મુનિ કર્મોને ખપાવીને भुजितने पाभ्यi. (तमने वहन थु.) (५८) श्लोक : माहणमहिलं सपइं, सगब्भमवि छित्तु पत्तवेरग्गो । घोरागारं च तवं, काउं सिद्धो दढप्पहारी ॥५९॥ टीका : ब्राह्मणमहिला ब्राह्मणी सभर्तृकां सगर्भामपि छित्त्वा प्राप्तवैराग्यः घोराकारं अतिघोरं तपः कृत्वा । अन्यत्र सगर्भा गौः हतेति श्रूयते अत्र तु ब्राह्मणः ब्राह्मणी सगर्भा इत्येव । [सिद्धः दृढप्रहारी] ॥१९॥ ગાથાર્થ : સગર્ભા એવી બ્રાહ્મણીને પતિ સહિત મારીને વૈરાગ્ય પામેલા અને અતિ ઘોર તપ કરીને દઢપ્રહારી સિદ્ધ થયાં. (તેમને નમું છું) બીજે ગર્ભવતી ગાય હણી એમ સંભળાય છે, અહીં તો બ્રાહ્મણ અને સગર્ભા બ્રાહ્મણીને હણી એમ જ કહ્યું છે. (५८) श्लोक : जाइसरं राजसुयं, खंतिजुयं कूरगड्डयं वंदे । चउरो वि तहा खवगे, पंच वि सिवमयलमणुपत्ते ॥६०॥ टीका : जातिस्मरणसहितं राजसुतं क्षमायुक्तं कूरगडुकं वन्दे, तथा चतुरोऽपि क्षपकान् वन्दे । कथम्भूतान् ? पञ्चापि अचलं शिवमनुप्राप्तान् ॥६०॥ ४० SN ॥ श्रीऋषिमण्डल व

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114