Book Title: Rushimandal Stav Prakaranam
Author(s): Vijaynayvardhansuri
Publisher: Bharatvarshiya Jinshasan Seva Samiti
View full book text
________________
અનુત્તર એવા મોક્ષપદને પામેલા શ્રી સારણઋષિને હું વંદન 5 ई. (५० ७-८-८)
श्लोक : सुच्चा जिणिंदवयणं सच्चं सोयं ति पभणिओ हरिणा ।
किं सच्चं ति पवुत्तो चिंतंतो जायजाइसरो ॥३३॥ संबुद्धो जो पढमं अज्झयणं सच्चमेव पन्नवइ ।
कच्छुल्लनारयरिसिं तं वंदे सुगइमणुपत्तं ॥३४॥ टीका : द्वारवत्यां वासुदेवः सभायां प्रवचनसारविचारकथया यावदास्ते
तावदाकाशे परिभ्रमन् नारदः समाजगाम । दत्तासनेन कृष्णेन पृष्टो महर्षिः किं शौचमिति । स च तदजानन् व्याक्षेपं कृत्वा झटिति प्रच्छनाय पूर्वविदेहे श्रीसीमन्धरपार्थेऽगमत् । तत्र च युगबाहुवासुदेवे किं शौचमिति पृच्छति सत्यं शौचमित्यर्हता प्रोचे । ततोऽ परविदेहे युगमंधरजिनेश्वरं महाबाहुवासुदेवस्तमेवार्थं पृच्छति भगवता च तदेव उत्तरमदायि । तेन एकपदेनैवाचक तज्जिनवचः श्रुत्वा तत्क्षणमेव द्वारिकामागत्य कृष्णमवादीत्-राजन् ! तदा किं पृष्टं ? तेनोक्तं किं शौचमिति । स प्राह सत्यं शौचमिति भणितः पुनः स हरिणा प्रोक्तः तर्हि कथय किं सत्यमिति प्रोक्तः सत्यार्थमजानन् हसितो विषादमापन्नश्चेतसि चिन्तयामास ज्ञानं विना न किमपि [इति] चिन्तयन्नपूर्वकरणतो जातिस्मरणतः सम्बुद्धः भावचारित्रेण केवलज्ञानमवाप्य सत्याभिधानं अध्ययनं ऋषिभाषितमध्ये प्रज्ञापयति
कच्छुल्लाभिधो नारदर्षिस्तं नारदं वन्दे सुगतिमनुप्राप्तम् ॥३३-३४॥ ગાથાર્થ : દ્વારિકાનગરમાં શ્રી કૃષ્ણવાસુદેવ રાજસભામાં પ્રભુશાસનનો
સાર જણાવતી વાત કરી રહ્યા હતાં, તેટલામાં આકાશમાં
जल स्तवप्रकरणम्॥
२३

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114