SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२॥ -50496496+ ततो व्योम्नोऽवतीर्यासी, मुनिपादार्थनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणद्युतिः ॥ ३४ ॥ सेव्यमानं सुरैर्मूर्धन्यस्तहस्तैर्नरैरपि । मुनिं नत्वा सभायां स निविष्टस्तुष्टमानसः ॥ ३५ ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः । नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ ३६ ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियदुःखं ?, कथ्यतां मे प्रसादतः ॥ ३७ ॥ ततोऽवादीद्यतिर्भद्र !, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ ३८ ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ ३९ ॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनादव्यां प्रविष्टो दैवयोगतः ॥ ४० ॥ ऊर्ध्वकृतकरं रौद्रं, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं तत्रापश्यद् द्रुमच्छिदम् ॥ ४१ ॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवर्त्मना । अदृष्टपूर्विके कूपे, धावमानः पपात सः ॥ ४२ ॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः । भव्यो धम्र्ममिवालम्ब्य, दुर्गमे नरकालये ॥ ४३ ॥ अधस्तात् सिन्धुरस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिव्रोत्कटम् ॥ ४४ ॥ आभ्यां शुक्लकृष्णाभ्यां पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्वं, पक्षाभ्यामिव जीवितम् ॥ ४५ ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्त्तिनः । ददर्शाऽऽगच्छतो दीर्घान् कषायानिव भीषणान् ॥ ४६ ॥ * क परीक्षा. ॥२॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy