SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ जैनधर्मकथाचरितानुयोगः ] स्पष्टमुपलभ्यते । सं. १५३४ वर्षे सत्यराजगणिना कृतं पृथ्वीचन्द्रचरितं गद्य-पद्य-भङ्ग - श्लेषमयमिदमुपजीव्य विरचितमिति तत्रत्याव्यक्तो लेखेनानुमीयते । रत्नचूडकथाविषमपदविवरण टिप्पणकम् ४७ क्र. २२ (२) 'सहस्रश्लोकप्रमाणा गद्यकथेयं जिनवल्लभसूरिविहिता सटिप्पना १५८ जीर्णताडपत्रेषु वर्तते' इत्यन्यत्र (ही.) सूचितं सन्दिग्धं प्रतिभासते । [सं. ११६८ ] पार्श्वनाथचरित्रम् । देवभद्रसूरिः क्र. २९६ [ P. P. ३ | ६४ ] प्राकृतभ्मषायां नैवसहस्रश्लोकसङ्ख्याकमेतच्चरितं नवाङ्गवृत्तिकाराभयदेवसूरिशिष्यप्रसन्नचन्द्रसूरि सेवकेन सुमत्युपाध्यायशिष्येण देवभद्रसूरिणा भृगुकच्छे निर्मितम् । अन्याऽप्यनेन संवेगरङ्गमालाऽऽराधनाशास्त्र - वीरचरित - कथारत्रकोशसंशका ग्रन्थत्रयी विरचितेति प्रशस्तिदर्शना म्यैरन्यत्रत्वाच्च विज्ञायते । [सं. ११७०] ले. सं. १२४५ नेमिचरितम् । मलधारिहेमचन्द्रः क्र. १३८ (१) प्र. ५१०२ । भवभावनावृत्यन्तर्गतत्वात् तन्निर्माणसमय एवास्यापि रचनासमयः । P. P. १२४ इत्यत्र निर्दिष्टस्यास्य च नेमिचरितस्य प्रारम्भगाथा लोकसङ्ख्या च समानैव ते; तथापि तत्प्रान्ते 'सव्युत्तमरयणगुणे वल्लवो भणइ नूणं' इत्यादि दर्शनात् प्रॉ. पीटर्सनेन तरकर्ता गुणवल्लभो दर्शितः, किन्तु भवभावनावृत्यन्तर्गतत्वादस्य चरितस्य तत्कर्ती (पृ. ३९ ) मलधारिहेमचन्द्रसूरिरस्य कर्तेति स्पष्टं प्रतिभाति । पृथ्वीचन्द्र चरित्रसत्रमकरोद् यो विश्वदत्तोत्सवः ॥' —— गुरुस्तुतौ धर्मप्रभसूरिः P. P . ५ १२५ 'पृथ्वीचन्द्रचरितं प्रा० मुख्यं गाथादिमयं ११७ ( ६ ) १ वर्षे शान्तिसूरिभिः कृतम् ७५००' बृ० १ " प्राकृतबन्धेनैतश्चरितं रचितं हि पूर्वकविवर्यैः । मुग्धबोधकृत व्यधामिहानुष्टुबादिविधिम् ॥” - पृ० सत्यराजगणिः । २ ' काले वसुरसरुद्दे विकमाउ सिद्धमिमं । - P. P. ३/६५ ३ ' पार्श्वचरितं प्रा० ११६८ वर्षे नवाङ्गअभयदेवप्रथम शिष्य (?) देवभद्राचार्यैः कृतम् ९०००' बृ० ४ ' पहुदेव भद्द कित्ती च संखपबंध विरयणविदत्ता । अज्ज वि. अखलियपसरा अविरामं भमइ भुवणंमि ॥' - सनत्कुमारचरिते श्रीचन्द्रसूरिः । 'श्रीदेवभद्रसूरीणां धर्मशास्त्रचतुष्टयी । पुरुषार्थ - गति - ध्यान - शब्द - धर्मोपलब्धिकृत् ॥' — कुन्थुनाथचरिते पद्मप्रभसूरिः । "चक्रे श्रीजिनचन्द्रसूरिगुरुमिधुर्यः प्रसन्नामिध Jain Education International स्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः ।” मुनिसुव्रतचरित्रे पद्मप्रभसूरिः । " तथा देवभद्राचार्येणापि तुष्टेन...... दत्तं येन महावीरचरित - पार्श्वचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि ॥" -- गणधरसार्धशतकब० सुमतिगणिः । ५ ' नेमिचरितं प्रा० भवभावनावृत्त्यन्तर्गतमन्तरङ्गवक्तव्यतामिश्रम् ५१०२' बृ० For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy