Book Title: Vividh Payannav Churi Tika Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका विवि-| मुनीवेदितं वदित्वा महावीरं. कुशलो मोदस्तमनुवनातीत्येवंशीलं कुशलानुबंधिबंधुरं मनोझंअध्यः | यनं शास्त्रं कीर्तयिष्यामि ॥ ॥ अध्ययनार्थाधिकारानाह–चन० चतुर्णी अर्हत्मिसाधुधर्माणां शरणंगमनं चतुःशरणगमनं १ उष्टं कृतं कृतं, तस्य गर्दा गुरुसादिकमात्मदोषकथनं २ शोननं कृतं सुकृतं, तस्यानुमोदना, नव्यं मयैतत्कृतं ३ चः समुच्चये. एषोऽयं यो नणितुमारब्धो गणस्त्रयाणां समुदायः, अनवरतं सततं कर्तव्यो नुसरणीयः कुशलो मोदस्तस्य हेतुः कारणमिति कृत्वा ॥ ॥ १० ॥ प्रथमाधिकारमाह-अरि० अर्हतः सिघाः माधवः केवलिकथितसुखावहो धर्मः, एते च. त्वारश्चतुर्गति हरंतीति सिलदाणपंचमगतिप्रापणेन चतुर्गतिहरणा यस्मादित्यर्थः, शरणं लानते धन्यः सुकृतकर्मा एतान् ॥ ११ ॥ विविधानेतानाह–अह अथ शरणं प्रतिपत्ता चतुर्विधसंघस्य अ. न्यतमो जीवः, जिनेषु नक्तिर्जिननक्तिस्तस्या जरस्तस्माकिनभक्तिभरादुदयं गबन योऽसौ रोमांचः स एव कंचुको रोमांचकंचुकः, तेन करालोतरंगशत्रूणांनीषणः प्रहर्षात् यत्रणतं प्रणामस्तेनोन्मि | अं व्याकुलं यथानवत्येवं शीर्षे मस्तके कृतांजलिः कृतकरकुद्मलः सन भणति ॥ ११ ।। तमाथाद| शकेनाह-राग० द्रव्यन्नावचेदाद् द्विधा रागः, तत्र द्रव्यरागो हरिद्रादिः, नावरागस्त्रिधा दृष्टिरागो For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78