Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- तेसिं० जिनानां, ऊपरे ॥ १३ ॥ बी० शस्य, वासं वृष्टिं, अत्रेण विना ॥ १४ ॥ आरा अनन्यहका दयः, त्वं मा मोदयसि पंचपरमेष्टिनमस्कारं ॥ १६ ॥ नाव० भावेन न कृतं करणं क्रियया येषु ॥ ॥ ए ॥ आरा आराधनैव पताका तस्या ग्रहणे नमस्कार एव हस्तः, स्योऽस्खलितः ॥ ७० ॥ वि. सुप्रयुक्ता, पुरुषस्य वशं पिशाचं ॥ २ ॥ जह स्थातुं, बालंबनैः ॥ ४ ॥ तम्हा० नत्थातुका. मः ॥ ५ ॥ खम० खमैर्विशकलितैः श्लोकः, यवो राजर्षिः सुश्रामण्यं प्राप्तः सन् ।। ७ ।। तुंगं मे. रोरपरं नचं नास्ति ॥ ए१॥ प्रात्मकामैः ॥ १३॥ जं किं० सुखमुदारं ॥ ५॥ पाणो० पाणोऽ. पि श्वपाकोऽपि पाडिहेरं देवसान्निध्यं प्राप्तः, एकेनाहिंसागुणेन एकदिनार्जितेन, यथा श्वपाकगृहे. केनापि गोवधः कृतस्तेनालीकेन पूर्व तदिनप्रतिपन्नाहिंसावतः श्वपाको हृदे दिप्तस्तेनाहिंसावत. गुणेन प्रातिहार्य प्राप्तः, ॥ १६ ॥ परि० अभूतोनावनं जूतनिह्नवोऽर्थातरान्निधानं गाँवचनं च । सर्वगत आत्मा १ नास्त्यात्मा २ गामश्वं ब्रूते ३ काणं काणमेवाह, दम्यतां वलिवर्दादय इत्यादि वा परलोकविरुद्धं ४ ॥ ए७ ॥ हासे० स्वजीवहिताय ॥ ॥ वि माता व ॥ एए ॥ होन० शिखावान भागवतादिः ॥ १०० । अलि सकृदपि ॥१॥ मा कुण किलिं वंशशलाकादिकं ल. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78