Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि-| ख्यानां ग्रहणात्प्रवर्तकस्थविरगावच्छे दिनोऽपि ज्ञातव्याः, ते च सर्वे केवलिप्रभृतिसाधवो मम शरणं नवंत्वित्यर्थः ॥ ३२ ॥ च० पूर्वशब्दस्य तृतीयपदस्थस्यापि पृथक्पोजनात् चतुर्दश पूर्वाणि वि द्यते येषां ते चतुर्दशपूर्विणः श्रीमद्रबाहुस्वामिन व तान्येवाद्यानि दश येषां ते दशपूर्विणः श्या१३ मार्यसुरय श्व, नवपूर्विणः श्री आर्यरक्षितगुरु श्व यंगशब्दस्य प्रत्येकमनिसंबंधात् द्वादशांगिनः, इह चतुर्दशपूर्विणो वादशांगिनचैकार्थी इनि न वाच्यं यतो द्वादशतमांगस्य दृष्टिवादल णस्य पंचप्रस्थानात्मकत्वात् एकादशांगिनश्च ये, चस्य भिन्नक्रमार्थत्वात् ये विशेषानुष्टानिनो विशेषलव्धिसंपन्नाश्च तान् सार्धगाथया दर्शयति -जिलकप्पा गाथा, खीरासवमाहुः – एकाकित्वनिःप्रति कर्मशरीरतया जिनस्येव कल्पो येषां ते जिनकल्पिकास्तेषामयं विधिः प्रतिपन्न जिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति तत्र पनागान कल्पयति, ततश्च यत्र भागे एकस्मिन् विये गोचरचर्या हिंडति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जब्पति, एकस्यां च वसतौ यद्यपि उत्कृष्टतः सप्त जिनकल्पिका वसंति तथापि परस्परं न जाते, यापविशति तदा नियमा फुकट एव न तु निपद्या वासोपग्राहिको पकरणस्यैवाभावात् प्रतिपद्यमानकः सामायिक छेदोपस्थापनयोः
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78