Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| तैर्जीवलोकसारं झानादिरत्नाभरणं कृतमात्मनो नवति ।। २१ ॥ तत्तीर्थ ॥ १५ ॥ पूर्व स्नाता इत्यु.
तं, किं भणंतस्ते तत्र स्नाता इत्याह-आस० श्राश्रवाणामिप्रियाणां समाधानहेतुषु प्रवृत्तिः अहितेभ्यो निवृत्तिश्च संवरः समित्यादिः निर्जरातपः त्रयोऽर्थाः समाहिताः यत्र संस्तारके तं व्यर्थः प्रा. कृतेन तीत्थं इति नणंतः शीलवतान्येव बहानि एतत्तीर्थस्य सोपानानि यैः ॥५३॥ साधवः ॥२४॥ त्रिभुवनराज्यं तीर्थकृत्त्वं केवलझानं मुक्तिर्वा तस्य हेतुर्यः समाधिस्तं प्राप्नोसि, सिघांतकल्पे अतुलं राज्यानिषेकं संस्तारकलदाणं विपुलफलं लोके विशेषेण हरंति याददति ॥ २५॥ अनिनंदति थाहादं करोति मम हृदयं, नवद्भिर्मोदस्य साधनोपायो लब्धः, परमार्थो ज्ञानादिविस्तार्यते यत्र ।। | ॥ २६ ॥ संस्तारकगतं साधु पूर्वानुन्ताराधनासंस्तारक्गुणान वा चिंतयंतो देवा अपि आसनशय. | नानि मुंचंति ॥ २७ ॥ संस्तारकगतः साधुश्चंद्र श्व प्रेक्षणीयो नवति, सूर्य श्व तपस्तेजसा दीप्तिमान, हिम महाहिमवत् स्थैर्येण विख्यातः ॥ २ ॥ गुप्त्यादियुतः श्रमणः समाहितमना दर्शनझाने एकाग्रचित्तः, तस्यैव संस्तारकः प्रमाणं ॥ २७ ॥ किमिति संस्तारकगतः साधुर्विशेषेण वर्य ते, यतः पर्वतानां मेरुरित्यादि, तथा शोभनानुष्टानानां मध्ये संस्तारकः ॥ ३० ॥ भण वद कीदृश
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78