Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बेवि- तांगीकारात कृततपःखेदः, द्वितीयं सर्वत्र समितिगुप्तित्वात संयतोऽस्मि निगृही तेंद्रियः, अतः किं ? | ममैवंविधस्य सतः किं ? प्रतिबंधेनाहारान्निलाषेण वा किं? तत्सर्वमपि व्युत्सृजामि, एतत्समासेन नणितं ॥ ६० ॥ दपको भावनां नावयन्निदमाह-लई० लब्धं प्राप्तं अलब्धपूर्व अप्राप्तपूर्व पुरा | अस्मिन् भवे परित्रमता मया न कदाचिदेतदाराधनावस्तु अनुजूतमित्यर्थः, किंविशिष्टमित्याहजिनवरमते सिधांते सुष्टु अतिशयेन नाषितं प्रतिपादितं, जिनवचनसुभाषितममृतनृतं, अत एव च गृहीतो लब्धः सुगतिमार्गो मोदमार्गः, नाहमिदानी मरणस्य विनेमीयर्थः ॥ ६१ ॥ धीरे धीरेणापि सुभटेनापि सता मर्तव्यं, कातरेणापि मर्तव्यं, कुशीलेनापि भ्रष्टप्रतिज्ञेनापि मर्तव्यं, द्वान्यामपि प्रकाराभ्यां हु स्फुटं मर्तव्यमेव, तस्माद् वरं खु निश्चयेन धीरत्वेन युक्तमित्यर्थः ॥ ६ ॥ शील शीलयोगात्पुरुषः शीलः, शीलेनाबुप्तसमाचारेण पालितनिजप्रतिज्ञेनापि मर्तव्यं, सुशीले. नापि भ्रष्टप्रतिज्ञेनापि मर्तव्यं, हान्यामपि नेदान्यां मर्तव्यं, खु तस्मादर्थे वरं शीलत्वेन मर्तुमित्य र्थः ॥ ६३ ॥ इति स्थिरीभूते दपके गुरुः सामान्योपदेशफलबारेण गाथापंचकेनाह-नाण झा. | नस्य विशेषोपयोगरूपस्य, दर्शनस्य सामान्योपयोगस्य, सम्यक्त्वस्य निःशंकिताबष्टप्रकारस्य, चारि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78