Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का वि. | विधूतः क्षिप्तः शोकश्चित्तखेदो यैस्ते तथा विधूता संयमस्थाना गतशोका वा इयर्थः ते साधवः श रणं स्युः ॥ ३७ ॥ हिंसा० हिंसादिदो पैः शून्यास्तैर्विरहिता इत्यर्थः कृतं विहितं कारुण्यं दुःखमहाच्वा दययाऽनावः सर्वसत्वेषु यैस्ते कृतकारुण्याः कृपाकवचितचेतस इयर्थः तथा जीवाजीवादिप१७ | दार्थानां शासने यथाप्रणीतत्वेन रोचनं मननं श्रद्दधानं रुम्सम्यक्त्वं प्रज्ञा बुद्धिः स्वयं वत स्वयंनूः, स्वयंभुवौ रुम्प्रज्ञे सम्यक्त्वबुद्धी येषां ते स्वयं रुक्मज्ञाः यदिवा स्वयंजूरुचा सम्यक्त्वेन पू स्वयंपूर्ण दूरीकृतमिथ्यात्वा इत्यर्थः स्वयंभूसमुद्रतुल्ये वा विस्तीर्णे रुक्प्रज्ञे येषां ते तथा न विद्यते जरामरौ बृद्धत्वनिधने यव तदजरामरं निर्वाणं तत्रोपदेष्टा, व्यावर्णयितव्ये च बहु प्रभूतं यथावत्वं क्षुणा निपुणा मोदस्वरूपज्ञातार इयर्थः यदा तु पह इति पाठस्तदा अजरामरपथदेशकत्वात् प्रवचनशास्त्राणि तत्र निपुणाः सम्यक् तद्वेदिन इयर्थः ते साधवः शरणं नवंतु. सु प्रतिशयेन कृतं चास्त्रिप्राप्तिलक्षणं यैस्ते सुकृतपुण्याः, सुकृतैस्तपःप्रभृतिनिर्वा पूर्णा भृताः संचि प्रनृततपस इत्यर्थः ॥ ३८ ॥ काम्यतेऽलिष्यते विषयार्थिनिरिति काम तस्य स्मरजनितविकारस्य या विमंत्रना कदर्थना | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78