Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| दिजिनानां, चशब्दादतीतानागतादिजिनानां सगणधराणां सर्वेषां, चशब्दान्निजनिजसंघसमेतानां ॥ ११ ॥ व्रतोच्चारणमाह-सवं सर्व प्राणारंनं प्रत्याचक्षे, अलीकवचनं च प्रत्याख्यामि, सर्वमद त्तादानं, सर्व मैथुनं, सर्व परिग्रहं, चैवशब्दाच शेषपापस्थानान्यपि प्रत्याख्यामीत्यर्थः ॥ १२ ॥ ततः २० किं नणति ? सम्म० साम्यं समता मे मम सर्वन्तेषु सर्वजीवेषु, वैरं मम न केनापि साकं, आ. शाः सर्वानिलापरूपा व्युत्सृज्य त्यक्त्वा समाधि मनःस्वास्थ्य, चतुर्विधां वा विनयश्रुततपयाचाररूपां वा अनुपालयेऽहमित्यर्थः ॥ १३ ॥ यत्सृजति तदेवाह-सवं सर्व चतुर्विधाहारविधि यजामि, संझाश्चतस्र याहारनयमैथुनपरिग्रहरूपाः, गौरवं त्रिविधं. कषायाश्च पोमशापि, सर्व चैव ममत्वं प्र. तिबंध मूर्ग त्यजामि, सर्वमपि दृष्टादृष्टसाधुश्राधजनं दामयामीत्यर्थः ॥ १४ ॥ दामणानंतरं च किं भणतीत्याह-हुका भूयादस्मिन्नवसरे नपक्रमो व्ययो जीवितस्य यदि मम तदेतदेव प्रत्याख्यानं विपुलाराधनाहेतुर्भवत्वित्यर्थः ॥ १५ ॥ कृतसाकारप्रत्याख्यानश्च किं नणति ? किं च श्रत्ते श्या ह-सव्व० प्रदीणानि सर्वःखानि येषां ते तथा तेज्यः सिछेन्यो निष्टितार्थेन्यो नमोऽस्तु, न के. | वलं सिकेन्योहद्भ्यश्च नमस्कारोऽस्तु. श्रद्दधामि जिनप्रज्ञप्तं तत्वमिति शेषः, प्रत्याख्यामि च पा. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78