Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गवि- देवमतीतादिनेदं कृतादिजेदं वा शुभमनोवाक्कायव्यापारं हेतुचतुष्टयादेव बध्नाति जीवः अतस्तदेव |
प्रतिक्रमणदारेण व्यनक्ति, मिथत्तं पमिकमामि मिथ्यात्वं वाभिग्राहिकादिपंचप्रकारं. असंयममेक विधरूपं कषायं चतुःप्रकारं पंचप्रकारं पापप्रयोगं त्रिविधं मनोवाकाययोग प्रतिक्रमामि, अतः परं मिगमिबादंसणपरिणामेसुग इत्यायेषु पडिबुधस्स वा पर्यतेषु सर्वेषु पदेषु जो मे कोई देवसि
न राश्न उत्तम अश्कमो वश्कमो अश्यारो अणायारो तत्र मिगाकडमिति योज्यं, तत्र मिथ्या | दर्शनपरिणामे सति तहांगयां यो मम देवसिको रात्रिको वा अतिक्रमव्यतिक्रमातीचारानाचारादि
र्जातस्तस्य मिथ्याशुष्कृतं करोमि, इहलोका मनुष्यलोकास्तेषु मनुष्येषु यदपरा तस्य मिथ्यादुष्कृतं, वा शब्दः सर्वपदेषु समुच्चयार्थः, परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपरा नस्य मिथ्याचष्कृतं, सचित्तेषु पृथिव्यादिषु यत्संघट्टनादि कृतं तस्य मिथ्या० अचित्तेषु सुषिरतृणःप्रत्युपेदितकंबलादिषु यउपवेशनादि कृतं, पंचसु द्रियार्थेषु रूपरसगंधस्पर्शरूपेषु मनोझामनोज्ञेषु य. दनुरागविरागादि कृतं तस्य मिथ्या० तथा अन्नाणं जाणा श्यादि मिथ्यादर्शनादिषु अज्ञानादि | ध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिर्जातस्तस्य प्रतिक्रमामीति संटंकः. अज्ञानस्य ध्या
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78