Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ अथ भक्तपरिझाप्रकीर्णकावचूरिः प्रारभ्यते-भृम् धातुर्धारणे पोषणे च, अत आत्मनः स्मृ| तये परस्य च अथवा स्वस्य परस्य च पुण्यदमस्य पुष्टये ॥ १॥ आलीना आश्रिताः, काननवत् "| शुभदं सुखदं वा ॥२॥ अद्य आर्येति संबोधनं वा ॥ ४ ॥ ता तस्मात् ॥ ५॥ यत् साझाया आराधनं सुखसाधकं नवति तस्यां आज्ञायां ॥ ६ ॥ तं ततः तत्प्रसिद्धं वा यद् ज्ञानादीनामाराध. नं, इदं ॥ ७॥ आराधयन्नपि चारित्रं सम्यक् संपूर्ण ॥ ७॥ जिनैः ॥ ए ॥ सत्यायुषि संलेखनादिना कृतायुष्कोपक्रमणस्य सविचार, थायुषः काले पर्याप्यमानेऽकृतसंलेखनस्याविचारं ॥ ११ ॥ विकलानां अकृतसंलेखनानां, भक्तपरिझामरणमद्यकालीनयतियोग्यं ॥ १ ॥ प्रशमसुखे सतृष्णः शोकहासरहितः॥ १३ ॥ निश्चिता मरणावस्था येन, नव्यो योग्यो नक्तपरिझायां, झातसंसारनैर्गुएयः ॥ १४ ॥ परछः पीडितः, दोषग्रहणे सतृष्णः, अर्हति पार्श्वस्थादिकोऽपि, स्वयं दोषैर्दूषितोऽपि 'पासबाईवि दोसदोसिस' इति पारे तु दोषदौःशीव्यकलितोऽपि ॥ १५ ॥ अहो पर्यालोचने ॥ १६ ॥ त्वं तहानशनं ॥ १७ ॥ संवेगो मोदानिलाषः, निर्वेदः संसारे विरक्तिः ॥ २१ ॥ बालव| दालोचयति ॥ ॥ आचार्येण, येनोत्सारकग्रंथवाचना कृता भवति, अंगीकृत्य ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78