Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ववि- स्वित्यर्थः ॥ २६ ॥ पडि० कर्मोपाधिमुक्तत्वाप्रतिप्रेरिताः दिप्ता अनाहताः प्रत्यनीकाः शत्रवो यैः सिदीका उत्वात् , यदि वा प्रतिप्रेरिता निराकृताः प्रत्यनीका अत्यंतरशत्रवो रागाद्या येस्ते तथा समग्रं संपूर्ण | यद् ध्यानं परमलयस्तदेवामिस्तेन दग्धं भस्म सा कृतं भववीज झानावरणीयादि यैस्ते, तथा योगी
श्वरैर्गणधरैश्वद्मस्थतीर्थकरैर्वा तत्सुखमभिलाषुनिः स्मरणीया ध्येयाः शरणीया वा अनुगंतव्याः शर| णत्वेन ते, एवं गुणगरिष्टाः सिछास्त्रिसंध्यमपि हरणीया इत्यर्थः ॥ २१ ॥ पावि० सदा मुदितत्वात् प्रापित यात्मजीवंप्रति दौकितः परमानंदो यैस्ते तथा गुणानां शानदर्शनचारित्ररूपाणां परिपाकप्राप्तत्वान्निष्पंदः सारो येषां ते तथा कमों छेदनादिदो विदारितः स्फाटिनो नवस्य संसारस्य कंदो यैस्ते तथा, केवलोद्योतेन लघुकीकृतौ यत्पप्रभाव कृतौ रविचंडी यैर्यतस्तद्योतस्य योजनप्रमितवात् , ते तथा निःकषायत्वात् दपितं दयं नीतं संग्रामो यैस्ते तथा. एते एवंविधाः सिठाः शरणं नवंतु ॥ २७ ॥ उव० उपलब्धं प्राप्तं परमब्रह्मज्ञानं यैस्ते तथा. अवगतकेवला श्यर्थः, सर्वलानाग्रेसरत्वात् लाभेषु फुर्लभो लानो मुक्तिप्राप्तिर्येषां ते तथा. दुर्लनलाभत्वमेवार्थर्भाव्यते| विमुक्तः परित्यक्त इति कर्तव्यतापदार्थेषु संरंन आटोपो यैस्ते, निष्पन्नसर्वप्रयोजनत्वात्तेषां, भुवनं ।
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78