Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चवि- श्चित्तं चांगीकृत्य निसल्वोत्ति शल्यं ऽव्यन्नावनेदाद् द्विधा. द्रव्यशव्यं कंटकतोमरादि. नावशल्यं मू लगुणोत्तरगुणविराधनादि, तदालोचनादानेन निःकाश्य निर्गतं शव्यमस्मादिति निःशयः. म चैवं कृत्वा · सघरे चेवारुहित्तत्ति ' निजसदने एवारुह्यांगीकृत्य संस्तारकं अनशनप्रतिपत्तिकाले दर्नन संस्तरणरूपं. तस्मिन् संस्तारके कृतानशनः समाधिमान यदि म्रियते देशविरतस्तमुक्तं बालपंडितमरणं ॥ ७ ॥ केन विधिनाह-जोनत्त यो नक्तपरिझाध्ययने श्रावकस्यानशनप्रतिपत्तिं कुर्वतः नपत्र.मः पीठबंधो विस्तरेण गुरुपूजासंघपूजासाधर्मिकवात्मव्यस्वजनवात्मत्यदीनादिदाननिजऽव्यतो ऽपूर्वजिनचैत्यकारापणविनिर्माणतत्प्रतिष्टापनसिधांतपुस्तकलेखन यथोचियचतुर्विधसंघसन्माननप्रवाजनकारापणतीर्थयात्राविधापनजिनशासनप्रभावनाहेतुप्रतव्यस्तवकरणस्वजनमुकलापन यवं. दनगुरुविज्ञापनदादशव तिवंदनालोचनाग्रहणसम्यक्त्वाणुव्रतोचारणपुरम्परो यस्तत्र निरवशेषो विधिनिर्दिष्टो नणितः. स एवात्राप्यध्ययने बालपंमितमरणे वर्णयितव्यो यथायोग्यं यथोचितं ज्ञेयः ।। ॥ ७ ॥ तस्यैवंविधाराधनायुक्तस्य क उपपात पाह-वै० वैमानिकास्ते च ज्योतिष्का अपि. तद| व्यवछेदोपकल्पान सौधर्मादीनुपगवंतीति कटपोपगास्तेषु, न तु कटपातीतेषु नियमेन तस्य श्राव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78