Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra का १ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मत्स्येव नानाविक्रिया निःपरिवेष्टनं तस्याः कामविश्वनाया चुक्कति प्राकृतत्वाद् च्युतास्तयावि रहिता विज्ञातपरमार्थत्वात्तां त्यक्तवंत इत्यर्थः कलिमलः पापस्तेन मुक्तास्तद्दिवर्जिताः पवित्रचारित्रनीरपूरेण तं प्रातिवंत इत्यर्थः प्रदत्तादान परिहारेण आत्मनः पृथक्कृतं चारिक्यं चार्य यैस्ते, तथा स्वामिजीव जिनगुर्वाद्यनुज्ञातनक्तपानादिग्रहणेन सर्वथापि तत्परिहृतवंत इयर्थः पातयति जी - वानिति पापं तस्य रजः कश्मलः पापरजश्च तत्सुरतं मैथुनं तेन रिक्तास्तत्त्यागिनो नवगुप्तिसनाथचरणात् यत एवंभूता अत एव साधूनां गुणाः साधुगुणा व्रतपट्कादयस्त एव खानि तैश्व चिक्कति दीप्तिमंतः, तैर्मडिता इत्यर्थः, ते साधवः शरणमिति येषां ॥ ३५ ॥ साहु साधुत्वे साधुस्वरूपे समभावपरसाहाय्यपरोपकारलदाणे सुष्टु यतिशयेन स्थिता व्यवसिता व्यवस्थिता यद् यस्माद्वेतोराचार्यादयः याचार्योपाध्यायप्रवर्तकस्थविरगावच्छेदिनस्ततस्ते पंचापि साधस्तत्कार्यकारणात् साधुणितेन साधुसत्कारेण गृहीता ग्रहणमागतास्तस्मात् सर्वे पत्राधिकारोक्त गुणगरि अतीतानागतवर्तमानकालभाविनोऽतीतानागतयोरनंता वर्तमानोत्कृ ष्टकाले नवकोटीसहस्रं, जघन्ये तु कोटीसहस्रयं, ते सर्वे साधवो मम शरणं नवेयुः ॥ ४० ॥ च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78