Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वधि- लिंगनं मदिरावत् यथा वज्रमाला दीपोत्पन्नानां पुरुषाणां मदिरा विनाशं ददाति, तथा स्त्रीणामालिं.
गनं धर्मकारिणां पुरुषाणां चारित्रनाशं करोति ॥ २० ॥ रम० स्त्रीणां दर्शनमेव सुंदरं भवति, त. संगमसुखेनालब्धेन, लब्धे तु तत्र स्वकायश्रमग्लानिवलहान्यादय एवावशिष्यते नत्वन्यत् ॥२१॥ साके० दिप्तो नद्यां व्यूढश्च देव्येति, क्रमेण संबंधः ॥ १२॥ सोय० शोकस्य सरिनदी, वैरोचनोऽमिः ॥ २३ ॥ अमु० सम्यग् अज्ञातस्वमनोनिग्रहविधानः, दृष्टिविक्षेपे ॥ २४ ॥ घण० मेघमालाः, यथाऽलको रोगाघातः श्वा, तदंशविषं वर्धयंति अतिशयेनोन्नताः सत्यः, तथा स्त्रियोऽपि दृष्टा मो. हविषं वर्धयंति दूरमतिशयेनोन्नतीभवत्यः ॥२५॥ महि० यत् यस्मात् अल्पसारस्याल्पसत्वस्य, अ. मेः संसर्गेण मदनमिव मनो विलीयते ॥ १७॥ ज० कोशाभवनोषित ऋषिः ॥ २० ॥ सिंगा अमंति ॥ २५ ॥ विस० कल० कर्दमः, विलासा नेत्रजा विकाराः, बिबोका गर्वादिष्टेऽप्यवझा, त एव जलचरास्तैराकीर्ण, मद्य एव मकरा यत्र ॥ ३० ॥ अप्निंग मिबत्तं वेयतियं । हासाश्कयं तु नायवं ॥ कोहाईण चनकं । चनहस अभंतरा गंथा ॥ १॥ खित्तवत्थुधणधन्न । उपयाशं संग| हो । ॥ ३१ ॥ संग० मूर्गमित्ति पारे श्वां अपरिमाणां ॥ ३२ ॥ संगो संगः परिग्रहो महाभ
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78