Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि.| त्रस्यानंतार्थत्वात् , अतश्वोपमीयते निधिमिव महानिधानमिवेत्यर्थः, किंविशिष्टं ? जुष्टगतिर्दुर्गतिः कु. |
| देवत्वकुमानुषत्वतिर्यग्रकलदाणा. ते वो दौर्गत्यं, श्रुतधर्मपक्षे तु अझानत्वं. तद् हरतीति, तः ।
|त्र निधीयंते पोष्यंतेऽर्था एषु इति निधयः, नास्वरं दीप्तिमत्सुवर्ण कनकं सुंदराणि रुचिराणि रत्ना२५ नि पद्मरागादीनि अलंकारा हाराद्यानरणविशेषास्तैगौरखः संपूर्णता तेन च महा? बहुमूल्यः, अत
एव तस्य दरिद्रस्य भावो दौर्गत्यं तहरतीति दौर्गत्यहरः दारिद्यापहारकृदित्यर्थः, एवंविधो यो निधिस्तत्कल्पं जिनोपदिष्टं धर्म वंदे. व्यथैर्य गाथा ॥ ४ ॥ नक्तं चतुर्थ शरणं, तगणनेन चा निहितोऽस्याध्ययनस्य प्रथमोऽर्थाधिकारः. हितीयार्थाधिकारमाह-चन० चतुःशरणगमनेन चतुःशरणांगीकारेण संचितं राशीकृतं यत्सुचरितं पुण्यं तेन योऽसौ रोमांचो रोमोल्लासस्तेनांचितं भूषितं शरीरं यस्य स तथा शरणगमनार्जितस्य सुकृतस्य वशात्कंटकितगात्र श्यर्थः, कृतानि विहितानि यानि कृतानि अशुनाचारास्तेषां गर्दा गुरुसमदं हा मुक्कयमित्यादिनिंदा तया कृतकृतगर्हया योऽसावशुभकर्मदयः पापकर्मापगमस्तत्र कांदिर श्राकांदावान भणति कृतगर्दीतो यः पापापगमो नवति तमात्मनः समनिलपन्ने वक्ष्यमाणं वदतीत्यर्थः ॥ ४५ ॥ यच भणति तदाह-शह०
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78