Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| यंते, नहु नैव आराधका नत्तमार्थसाधका भवंति ।। ५१ ॥ यदि च नाराधकास्ततः किमित्याह
मरणे० मरणे विराधिते निदानकरणादिना देवगैतिर्भवति, नश्व फुःप्रापश्च किलेत्याप्तोक्ती, बोधिः सम्यक्त्ववीजं भवति, संसारश्चानंतोऽनंतपुजलपरावर्तपरिव्रमणरूपो नवति, चशब्दान्मरणम प्यनंतं नवति आगमेष्यकाले ॥ ३४ ॥ शिष्य आह-कादे० का देवर्गतिः? का वा अयोधि. र्बोधिदुर्लभता ? केनैव प्रकारेण हेतुना विशेषेणोद्यते व्युह्यते पुनःपुनर्नावेन मध्यसमागतभावदकामेनापि स्वीक्रियते मरणं? अनंतः पारः पर्यतो यस्य कालस्य तमनंतपारं कालं, केन हेतुना संसारे हिंमते जीवः? ॥ ३५ ।। प्रथमप्रश्नोत्तरमाह-कंद० कंदर्पोटट्टहासहसनं कंदर्पकरणशीलाः, कंदर्पाश्च ते देवाश्च कंदर्पदेवाः, ये पुरा यहिधा नवंति ते तद्धेिषु गति, ‘जल्लेसे मरइ तल्लेसे नववऊर' इति वचनात्. इति कंदर्पदेवरूपा र्गतिः, किब्विषं पापं झानाद्याशातनादिकं, | तद्योगाद्देवा अपि किल्विषिकाः, अनियोजनं अनियोगः शत्रूचाटनादिमंत्रप्रयोजनं तद्योगाद्देवा । अपि अन्नियोगाः, यासुरेण चंडकोपेन चरंत्यासुरिकाः, देवा अपि देवरूपा र्गतिः, संमोहयंति | नन्मार्गदर्शनादिना मार्गान्मोदमार्गाद् ह्रसयंति ये ते संमोहाः, संमोहरूपा देवऽर्गतिः, ता एता |
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78