Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधि- हारः, तथा पापकारिनरान् कात्याद्रयंतीति नरकास्तेषु वेदना दनभेदनादिका, एतानि संस्मरन् पं. डितमरणमभ्युद्यतमरणं म्रियस्वेदानीं ॥ ४५ ॥ गुरुणा श्रावितव्रतविराधनाविपाकश्चितयन्नाह-ज | ३० यदि उत्पद्यते सुःखं तो ततो दृष्टव्यः स्वप्नावस्तत्प्राउ वः, न बरं न पुनः कियद् दुःखमेतत् ? पुरापि का मुःखपरंपरा मे मया मदे जात्यादौ यासक्तचेतसा संसारे संसरता परिव्रमता सता न प्राप्तानुभूता ? ।। ४६ ।। संसा० संसारचा वाले नवचक्रे जमता मया सर्वेऽपि पुजलाः समस्तोऽ. पि पुछलास्तिकायो बहुश याहारिता आहारत्वेन गृहीताः परिणामिताश्च तद्रसवेदनेन. तथापि तैः सर्वैराहारैराहारितैरपि नाहं तृप्तिं गतो न संतोषमापन्नः ।। ४ ।। केन दृष्टांतेनाह-तण यथा तृ. णैः काटेरिवामिः, लवणजलो लवणसमुद्रः वा श्वार्थे, नदीसहस्रैः, तथा नायं जीवः शक्यस्तपयितुं तृप्तीकर्तुं कामनोगैः ॥ ४ ॥ तेषु गृस्य दोषानाह-आहार आहारनिमित्तेनाहारेण हेतुना मत्स्यास्तंमुलमत्स्या गति यांति सप्तमी पृथिवीं तमस्तमाभिधानां, अतः कारणात्सचित्तमाहारं मन सापि प्रार्थयितुं न दमते न सहते ॥ ४ ॥ विझातविषयविपाको भावितगुरूपदेशश्च दपको य. | द्भणति तदाह-पुद्धिं पूर्व प्रथमं चत्तारि विचित्ता इत्यादिक्रमेण कृतपरिकर्मा कृतोत्कृष्टमध्यमज For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78