Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जब रोहा० एयं० याति विलगति च जलो रजोमात्रं मलः कठिनीनृतः पंको मल एव खे. धोका देना नृतः, आणि संग्रामं ईरयति दपयति जयतीति यावत् पूर्वावस्थायां सुनरैः सह श्रामण्ये तु
कर्मनिर्देवैर्गीतः, कात्तिकार्यनामा शखणसन्निवेशे जातः, रोहीहडे पूर्व विरान दत्रियेण, शक्त्या हतः ॥ ६७ ॥ ॥ ६७ ॥ ॥ ६॥ पामलि. कोल्ब अह पामलिपुत्रपुरे चंद्रगुप्तपुत्रस्य बिंदुसारस्य मंत्री सुबंधुः, तस्य सुहृद् धर्मसिंहः, चंद्रगुप्तप्रदत्तलक्ष्मीः सन् चंद्रश्री प्रस्तावात्तामेव परित्यज्य कोनयरे प्राप्तः सन अभ्युद्यतो मरणाय गृहपृष्टमकार्षात् मृतकलेवरमध्यस्थितः ॥ ७० ॥ ॥ ३१ ॥॥ पाम० अणु० पामलीपुरेऽनशनं प्रतिपद्य तत्रैव गोष्टे निवणोत्ति करीषसंस्तारके सुप्तः शत्रुजयापरा. निधसुबंधुरमात्यः ॥ १३ ॥ १४ ॥ काय० अहिं० नामे० चंडवेगः पूर्वापराधितः कोऽपि मंत्री वा. न्यः तयं तत्कं देहं ॥ ७५ ॥ १६ ॥ १७ ॥ कोसं० जल० कौशांब्यां हात्रिंशललितगोष्टिकपुरुषाः श्रुतरहस्याः श्रुतरहस्यविदो नदीतीरे पृथुकाष्टशय्यासु पादपोपगमनं प्रपन्ना अकालागतनदीपूरेण प्लाविताः समुद्रमध्ये दिप्ताश्च ॥ ७० ॥ ५ ॥ श्रासी० तब तस्सा० अह रिष्टनामामायः गणि| पि. बहुश्रुतो बहुपरिवारश्च पेयालं रहस्यं सुविहितानां उपाश्रयेऽमिं दत्वा गतः ॥ ७० ॥ १ ॥ |
For Private and Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78