Book Title: Vividh Payannav Churi Tika Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| विषयरागः स्नेहरागः, द्वेषः परद्रोहाध्यवसायः, त एवारयो रागद्देषारयस्तेषां हंतारः, कर्माष्टकं प्रतीतं, ! जोका आदिशब्दात्परीषहवेदनोपसर्गग्रहः, ततः कर्माष्टकाद्यरयस्तेषां हंतारः, शब्दरूपरसस्पर्शगंधा विषयाः, | क्रोधादिकषायास्त एवारयस्तेषां हंतारोऽर्हतो जिना मे मम अपारसंसारकारागृहपरिचंक्रमणनयातुर स्य समास्वस्थानतुल्यं शरणं परित्राणं नववित्यर्थः ॥ १३ ॥ रायण राज्यश्रियं अपकृष्यावधूय तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवामिना अने. नेति तपस्तस्य चरणं सेवनं दुश्चरं सामान्यसाधुनिः कर्तुमशक्यं. तत्तपोनुचर्य प्रासेव्य ये केवल श्रियं अर्हतस्तस्या योग्या नवंतीति, शेष प्राग्वत् ॥ १४ ॥ थुइ० स्तुतयः सुवन्नुसोमदंसणेत्यादि वंदनं कायिकप्रणामस्तमहतस्तद्योग्या इत्यर्थः. अमरेंद्रनरेंद्राणां पूजां समवसरणादिकां समृधिमर्हत. स्तस्या अपि योग्या नवंति, शाश्वतसुखं निर्वाणानंतरं तदप्यतीत्यर्थः, शेषं पूर्ववत् ॥ ११ ॥ परम० परेषामात्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिंतितमित्यर्थः, तन्मुणंतो जानंतः, द्योतींद्रमुनींद्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हतीति, धर्मकथा कथयितुमर्हतस्तस्याः कथनयोग्या झातार इत्यर्थः. छद्मस्थावस्थायां तु जिनानां धर्मकथानहत्वात्, शेषं तथैव. ॥ For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78