Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| क्तकारी, अहस्काया पाठे तु यथा जिनप्रवचनं तथैवाख्याता प्ररूपको यथोक्तवादी विहारेऽभ्युचि | तो द्रव्यतः संलेखनाकरणेन, भावतः कषायपरिहारेण बुहोरूदः ॥ १४ ॥ वासा० वर्षाकालेऽनेक| धा तपांसि कृत्वा हेमंते संस्तारकमारोहंति, सर्वसत्वेन सर्ववीर्येण युक्तः ॥ १५ ॥ अथावष्टंननप्रश्न| निर्वचनमाह-वासी० सोगंग० नत्तरमथुरातो वणिक्सुतो दक्षिणमथुरां गतः, वणिग्भगिनी अ. र्णिका, मार्गे पुत्रो जातः, प्रव्रजितो वृछत्वे पुष्पभऽमतेन पोतनपुरं गतः, पुष्पकेतुर्नृपः, पुष्पव तीजी पुष्पचूलः पुष्पचूला च स्निग्धौ, मात्रा प्रबोधिता निक्षे वृष्टौ निदानीता, गंगायां येन येन पार्श्वन नावं विगलति तद् तद् ब्रुडति, मध्ये स्थितः, सर्वे ब्रुमंति, नाविएहिं पाणीए बुढो, नाण मुप्पन्नं, देवेहिं महिमा कया, पयागतिवं जायं लोए ॥ १६ ॥ ५७ ॥ पंच० पंच सनिम्मम० कुं. नकारेत्ति एकारोऽलादणिकः. कुंभकार कडान्निधाने, एगृणत्ति एकेन विराधितत्वात, सावजीए णयरीए जियसत्तुराया, खंदगो कुमारो, पुरंदरजसा भरणी, कुंभकारनगरे दंमकिना राझा परिणीता, तन्मंत्री पालको धिग्जातिः श्रावस्त्यामागतः, खंदगकुमारेण वादे स निर्जितः, तेन साध| वो यंत्रघाणके दिपवा पिष्टाः, ते सर्वे सिखाश्चेति खंदककुमारं विना ॥ २७ ॥ दंत्ति जिणव० सु. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78