Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
विवि-| निंदनीयमसंयमकरणादि, गर्हामि यच्च मे मम गर्हणीयं, जुगुप्सितं पिंडग्रहणादि, तथा बालोच. | यामि च सर्व निंदनीयं गर्हणीयं, अभ्यंतरां बाह्यामुपधिं ॥ २५ ॥ केन विधिनालोचयामीत्याह
जह यथा बालो जटपन कार्यमकार्य ऋजुकं निर्मायतया प्रांजलतया नणति स्वमातुः कथयति ततथैव तन्यायेनालोचयेत् गुरोः प्रकटयेन्मायां प्रबादनारूपां मृषां चान्यथाकथनरूपां प्रकर्षण मुक्त्वा परित्यज्येति ॥ ३० ॥ यस्य गुरोः सकाशे बालोच्यते तस्य गुणानाह–नाणं० झाने पंचप्रकारे ऽकंपोऽदोन्यः सम्यक् तहेदित्वात , दर्शने चादोन्यः दायोपशमिकः दायिकोपशमिकरूपे कारकरोचकदीपकवेदकरूपे वा निसर्गानिगमरूपे वा इत्यादि तद्भेदप्रजेदवेत्ता, तपसि दादशप्रकारे स्वयंकरणसमर्थः, अन्यकारापणविधिज्ञश्च, चारित्रे च सामायिकलेदोपस्थापनपरिहारविशुधिकसूदासपराययथाख्यातरूपे चतुर्ब पि पुनः पुनरेकैकस्मिन अकंपो दे वैरंप्यचाव्यः, धोरो धैर्यमापादयिता, बागमकुशलः, धादिपदग्रहणादागमश्रुताझाधारणाजीतव्यवहारनिपुणः, प्रतिश्रवतीत्येवं शीलः प्र. तिश्रावी, अप्रतिश्रावी समुद्रवन्नीर इत्यर्थः, रहस्यानामालोचनालोचितानां, एवंविधस्य गुरोः पा. धै बालोचनीयमित्युक्तं ॥ ३१ ॥ कथमप्यालोचयता पुरो वा गुरोर्विरूपमाचरितं स्यात्तदाह-रा.
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78