Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए
विवि- यनिमित्तत्वात् महाभयं, बाधितः कुंचिकेन मुनिपतिमुनिः ॥ ३३ ॥ सब परिग्रहचिंता संतोषाना
वेन, मुक्तिनिर्लोन्नता तस्याः सुखं तत्सौख्यं ॥ ३४ ॥ निस्स निःशव्यस्य मुनेः, संपूर्णा अतिचा. खणरहिता गुणा येषां महाव्रतानि ॥ ३० ॥ अह० रागगर्न १ शेषगर्न २ मोहोऽझानं तर्भ ३ ॥ ३६॥ रागे कृष्णजीवो दृष्टांतः ॥ ३७ ।। इंदि० सुशीलगुणा मूलोत्तरगुणास्त एव पेहुणानि पि. बगनि तैविहीनाः ॥ ४१ ॥ न० स्वकः स्वकीयः ॥ ४२ ॥ महिः स्वकदेहपरिश्रममेव सौख्यं ॥३।। सु० कदव्यां ॥ ४४ ॥ सोए प्रोषितस्य भिया कुरूपपुष्पसालगीतासक्ता राझी दृष्ट्वा गंधाट्टमारिकलंकादिकारी, गंधप्रियो विमातृगंधैर्मृतः, नृमांसाशी ॥ ४५ ॥ फासिं० अमात्यैर्वहिःकृतः, वसंतपुरे जितशत्रुः सुकुमारिकारक्तोऽमात्यैरटव्यां मुक्तः सन्नार्यः, तत्र तस्य रुधिरं मांसं च दत्तं, पंगुकृते तया राजा गंगायां वाहितः. बाहुन्यां शोणितं पीत-मुरुमांसं च नदितं ॥ गंगायां वाहितो नर्ता । साधु साधु पतिव्रते ॥१॥॥ ४६॥ विस० रत्नदीपदेवीस्थानप्राप्तजिनपालितजिनरक्षितवत् , देवी, दीवसंमागय नान । यह अलं व भणियं व ॥ श्युत्तरार्धपागंतरं वा ॥ 5 ॥ ३ विषयेषु निरपेक्षेण ॥ ४ ॥ ता धीर० नत्खातक्रोधादिः प्रतिपदः सन् गृहाण ॥ ५० ॥ कोहो कलीन |
For Private and Personal Use Only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78