Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि-| नपदवचनानां मध्ये साधुवचनानि, श्रुतीनां श्रूयमाणत्वेन शास्त्राणां मध्ये जिनवचनं, जलादिशु. टीका ... छीनां मध्ये सम्यक्त्वशुधिः प्रधान तथा संस्तारकः ।। ७ ।। उत्तरगाथातः पंमितमरणमत्राभिसंबं. ध्यते, पंडितमरणं कल्याणं अन्युदयश्च, तयोर्हेतुत्वेन देवानामपि पंडितमरणं त्रिभुवनेऽपि लभं ॥ ॥ मल्लो० मा जित्वा पताकां लानते तथा कर्मजयेन सिधिलब्धा ।। ७ ॥ ध्यानानां मध्ये परमं प्रकृष्टं शुक्लभ्यानं, निर्वाणानां सुमरणानां मध्ये परिनिर्वाणं मोदः, अथवा सर्वथा कषायाग्न्यु. पशमात् परिनिर्वाणं यथाख्यातचारित्रं यथा मोदाकारणं तथा पंडितमरणं क्रमेण मुक्तिहेतुर्नणितं ।। ॥ १०॥ श्रास्तां संस्तारकः सर्वोत्तमसर्वलाभानां श्रामण्यमेव यशानं मन्यते, यथा सर्वस्तीर्थकरः किंवृतः परमझानः परममितिश्चेति. अथवा येन श्रामण्येन तीर्थकृत्वं केवलझानं मुक्तिर्वा प्राप्यते इति ॥ ११ ॥ परलोकहिते रतानां विष्टमिथ्यात्वादिकर्मणां मोदतरोर्मूलमिव मूलं सम्यक्त्वं, तथा संयमो देशसंयमो, वाशब्दात् सम्यग् झानं च, एष महान् लानः, परं तयपि सर्वोत्तमलानानां श्रामण्यमेव विशिष्टं लाभ विवेकिनो मन्यते ॥ १२॥ संयम एव पागंतरे तु संयमोपाय एव झानादिमुक्तिकारणमध्ये तथा प्रधानं मूलं कारणं सतोरपि ज्ञानदर्शनयोस्तत्सनाव एव मुक्तिनावात्, । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78